Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam |
garjantaṃ sumahākāyaṃ rākṣasairabhisaṃvṛtam || 1 ||
[Analyze grammar]

dadarśa mahatī senā vānarāṇāṃ balīyasām |
atisaṃjātaroṣāṇāṃ prahastamabhigarjatām || 2 ||
[Analyze grammar]

khaḍgaśaktyaṣṭibāṇāśca śūlāni musalāni ca |
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ || 3 ||
[Analyze grammar]

dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām |
pragṛhītānyaśobhanta vānarānabhidhāvatām || 4 ||
[Analyze grammar]

jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ |
śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ || 5 ||
[Analyze grammar]

teṣāmanyonyamāsādya saṃgrāmaḥ sumahānabhūt |
bahūnāmaśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām || 6 ||
[Analyze grammar]

bahavo rākṣasā yuddhe bahūn vānarayūthapān |
vānarā rākṣasāṃścāpi nijaghnurbahavo bahūn || 7 ||
[Analyze grammar]

śūlaiḥ pramathitāḥ ke cit ke cittu paramāyudhaiḥ |
parighairāhatāḥ ke cit ke cicchinnāḥ paraśvadhaiḥ || 8 ||
[Analyze grammar]

nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale |
vibhinnahṛdayāḥ ke cidiṣusaṃtānasaṃditāḥ || 9 ||
[Analyze grammar]

ke ciddvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi |
vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ || 10 ||
[Analyze grammar]

vānaraiścāpi saṃkruddhai rākṣasaughāḥ samantataḥ |
pādapairgiriśṛṅgaiśca saṃpiṣṭā vasudhātale || 11 ||
[Analyze grammar]

vajrasparśatalairhastairmuṣṭibhiśca hatā bhṛśam |
vemuḥ śoṇitamāsyebhyo viśīrṇadaśanekṣaṇaḥ || 12 ||
[Analyze grammar]

ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām |
babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi || 13 ||
[Analyze grammar]

vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ |
vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat || 14 ||
[Analyze grammar]

narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ |
ete prahastasacivāḥ sarve jaghnurvanaukasaḥ || 15 ||
[Analyze grammar]

teṣāmāpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān |
dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam || 16 ||
[Analyze grammar]

durmukhaḥ punarutpāṭya kapiḥ sa vipuladrumam |
rākṣasaṃ kṣiprahastastu samunnatamapothayat || 17 ||
[Analyze grammar]

jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām |
pātayāmāsa tejasvī mahānādasya vakṣasi || 18 ||
[Analyze grammar]

atha kumbhahanustatra tāreṇāsādya vīryavān |
vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ || 19 ||
[Analyze grammar]

amṛṣyamāṇastat karma prahasto rathamāsthitaḥ |
cakāra kadanaṃ ghoraṃ dhanuṣpāṇirvanaukasām || 20 ||
[Analyze grammar]

āvarta iva saṃjajñe ubhayoḥ senayostadā |
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ || 21 ||
[Analyze grammar]

mahatā hi śaraugheṇa prahasto yuddhakovidaḥ |
ardayāmāsa saṃkruddho vānarānparamāhave || 22 ||
[Analyze grammar]

vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī |
babhūva nicitā ghorā patitairiva parvataiḥ || 23 ||
[Analyze grammar]

sā mahīrudhiraugheṇa pracchannā saṃprakāśate |
saṃchannā mādhave māsi palāśairiva puṣpitaiḥ || 24 ||
[Analyze grammar]

hatavīraughavaprāṃ tu bhagnāyudhamahādrumām |
śoṇitaughamahātoyāṃ yamasāgaragāminīm || 25 ||
[Analyze grammar]

yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām |
bhinnakāyaśiromīnāmaṅgāvayavaśāḍvalām || 26 ||
[Analyze grammar]

gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām |
medhaḥphenasamākīrṇāmārtastanitanisvanām || 27 ||
[Analyze grammar]

tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm |
nadīmiva ghanāpāye haṃsasārasasevitām || 28 ||
[Analyze grammar]

rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm |
yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ || 29 ||
[Analyze grammar]

tataḥ sṛjantaṃ bāṇaughānprahastaṃ syandane sthitam |
dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān || 30 ||
[Analyze grammar]

sa taṃ paramadurdharṣamāpatantaṃ mahākapiḥ |
prahastaṃ tāḍayāmāsa vṛkṣamutpāṭya vīryavān || 31 ||
[Analyze grammar]

sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ |
vavarṣa śaravarṣāṇi plavagānāṃ camūpatau || 32 ||
[Analyze grammar]

apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ |
yathaiva govṛṣo varṣaṃ śāradaṃ śīghramāgatam || 33 ||
[Analyze grammar]

evameva prahastasya śaravarṣaṃ durāsadam |
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam || 34 ||
[Analyze grammar]

roṣitaḥ śaravarṣeṇa sālena mahatā mahān |
prajaghāna hayānnīlaḥ prahastasya manojavān || 35 ||
[Analyze grammar]

vidhanustu kṛtastena prahasto vāhinīpatiḥ |
pragṛhya musalaṃ ghoraṃ syandanādavapupluve || 36 ||
[Analyze grammar]

tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau |
sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau || 37 ||
[Analyze grammar]

ullikhantau sutīkṣṇābhirdaṃṣṭrābhiritaretaram |
siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau || 38 ||
[Analyze grammar]

vikrāntavijayau vīrau samareṣvanivartinau |
kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau || 39 ||
[Analyze grammar]

ājaghāna tadā nīlaṃ lalāṭe musalena saḥ |
prahastaḥ paramāyastastasya susrāva śoṇitam || 40 ||
[Analyze grammar]

tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum |
prahastasyorasi kruddho visasarja mahākapiḥ || 41 ||
[Analyze grammar]

tamacintyaprahāraṃ sa pragṛhya musalaṃ mahat |
abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam || 42 ||
[Analyze grammar]

tamugravegaṃ saṃrabdhamāpatantaṃ mahākapiḥ |
tataḥ saṃprekṣya jagrāha mahāvego mahāśilām || 43 ||
[Analyze grammar]

tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ |
prahastasya śilāṃ nīlo mūrdhni tūrṇamapātayat || 44 ||
[Analyze grammar]

sā tena kapimukhyena vimuktā mahatī śilā |
bibheda bahudhā ghorā prahastasya śirastadā || 45 ||
[Analyze grammar]

sa gatāsurgataśrīko gatasattvo gatendriyaḥ |
papāta sahasā bhūmau chinnamūla iva drumaḥ || 46 ||
[Analyze grammar]

vibhinnaśirasastasya bahu susrāvaśoṇitam |
śarīrādapi susrāva gireḥ prasravaṇaṃ yathā || 47 ||
[Analyze grammar]

hate prahaste nīlena tadakampyaṃ mahadbalam |
rakṣasāmaprahṛṣṭānāṃ laṅkāmabhijagāma ha || 48 ||
[Analyze grammar]

na śekuḥ samavasthātuṃ nihate vāhinīpatau |
setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā || 49 ||
[Analyze grammar]

hate tasmiṃścamūmukhye rākṣasaste nirudyamāḥ |
rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvamāgatāḥ || 50 ||
[Analyze grammar]

tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā |
sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 46

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: