Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ |
kiṃ ciddīnamukhaścāpi sacivāṃstānudaikṣata || 1 ||
[Analyze grammar]

sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca |
purīṃ pariyayau laṅkāṃ sarvān gulmānavekṣitum || 2 ||
[Analyze grammar]

tāṃ rākṣasagaṇairguptāṃ gulmairbahubhirāvṛtām |
dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm || 3 ||
[Analyze grammar]

ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ |
uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam || 4 ||
[Analyze grammar]

purasyopaniviṣṭasya sahasā pīḍitasya ca |
nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada || 5 ||
[Analyze grammar]

ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatirmama |
indrajidvā nikumbho vā vaheyurbhāramīdṛśam || 6 ||
[Analyze grammar]

sa tvaṃ balamitaḥ śīghramādāya parigṛhya ca |
vijayāyābhiniryāhi yatra sarve vanaukasaḥ || 7 ||
[Analyze grammar]

niryāṇādeva te nūnaṃ capalā harivāhinī |
nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati || 8 ||
[Analyze grammar]

capalā hyavinītāśca calacittāśca vānarāḥ |
na sahiṣyanti te nādaṃ siṃhanādamiva dvipāḥ || 9 ||
[Analyze grammar]

vidrute ca bale tasmin rāmaḥ saumitriṇā saha |
avaśaste nirālambaḥ prahastavaśameṣyati || 10 ||
[Analyze grammar]

āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā |
pratilomānulomaṃ vā yadvā no manyase hitam || 11 ||
[Analyze grammar]

rāvaṇenaivamuktastu prahasto vāhinīpatiḥ |
rākṣasendramuvācedamasurendramivośanā || 12 ||
[Analyze grammar]

rājanmantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ |
vivādaścāpi no vṛttaḥ samavekṣya parasparam || 13 ||
[Analyze grammar]

pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā |
apradāne punaryuddhaṃ dṛṣṭametattathaiva naḥ || 14 ||
[Analyze grammar]

so'haṃ dānaiśca mānaiśca satataṃ pūjitastvayā |
sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava || 15 ||
[Analyze grammar]

na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā |
tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi || 16 ||
[Analyze grammar]

evamuktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ |
samānayata me śīghraṃ rākṣasānāṃ mahadbalam || 17 ||
[Analyze grammar]

madbāṇāśanivegena hatānāṃ tu raṇājire |
adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām || 18 ||
[Analyze grammar]

ityuktāste prahastena balādhyakṣāḥ kṛtatvarāḥ |
balamudyojayāmāsustasmin rākṣasamandire || 19 ||
[Analyze grammar]

sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ |
laṅkā rākṣasavīraistairgajairiva samākulā || 20 ||
[Analyze grammar]

hutāśanaṃ tarpayatāṃ brāhmaṇāṃśca namasyatām |
ājyagandhaprativahaḥ surabhirmāruto vavau || 21 ||
[Analyze grammar]

srajaśca vividhākārā jagṛhustvabhimantritāḥ |
saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasāstadā || 22 ||
[Analyze grammar]

sadhanuṣkāḥ kavacino vegādāplutya rākṣasāḥ |
rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan || 23 ||
[Analyze grammar]

athāmantrya ca rājānaṃ bherīmāhatya bhairavām |
āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam || 24 ||
[Analyze grammar]

hayairmahājavairyuktaṃ samyak sūtasusaṃyutam |
mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram || 25 ||
[Analyze grammar]

uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram |
suvarṇajālasaṃyuktaṃ prahasantamiva śriyā || 26 ||
[Analyze grammar]

tatastaṃ rathamāsthāya rāvaṇārpitaśāsanaḥ |
laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ || 27 ||
[Analyze grammar]

tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ |
śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau || 28 ||
[Analyze grammar]

ninadantaḥ svarān ghorān rākṣasā jagmuragrataḥ |
bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ || 29 ||
[Analyze grammar]

vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau |
gajayūthanikāśena balena mahatā vṛtaḥ || 30 ||
[Analyze grammar]

sāgarapratimaughena vṛtastena balena saḥ |
prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ || 31 ||
[Analyze grammar]

tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām |
laṅkāyāṃ sarvabhūtāni vinedurvikṛtaiḥ svaraiḥ || 32 ||
[Analyze grammar]

vyabhramākāśamāviśya māṃsaśoṇitabhojanāḥ |
maṇḍalānyapasavyāni khagāścakrū rathaṃ prati || 33 ||
[Analyze grammar]

vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire || 34 ||
[Analyze grammar]

antarikṣāt papātolkā vāyuśca paruṣo vavau |
anyonyamabhisaṃrabdhā grahāśca na cakāśire || 35 ||
[Analyze grammar]

vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān |
ketumūrdhani gṛdhro'sya vilīno dakṣiṇāmukhaḥ || 36 ||
[Analyze grammar]

sāratherbahuśaścāsya saṃgrāmamavagāhataḥ |
pratodo nyapataddhastāt sūtasya hayasādinaḥ || 37 ||
[Analyze grammar]

niryāṇa śrīśca yāsyāsīdbhāsvarā ca sudurlabhā |
sā nanāśa muhūrtena same ca skhalitā hayāḥ || 38 ||
[Analyze grammar]

prahastaṃ tvabhiniryāntaṃ prakhyāta balapauruṣam |
yudhi nānāpraharaṇā kapisenābhyavartata || 39 ||
[Analyze grammar]

atha ghoṣaḥ sutumulo harīṇāṃ samajāyata |
vṛkṣānārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ || 40 ||
[Analyze grammar]

ubhe pramudite sainye rakṣogaṇavanaukasām |
vegitānāṃ samarthānāmanyonyavadhakāṅkṣiṇām |
parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān || 41 ||
[Analyze grammar]

tataḥ prahastaḥ kapirājavāhinīmabhipratasthe vijayāya durmatiḥ |
vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 45

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: