Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ghoreṇa śarabandhena baddhau daśarathātmajau |
niśvasantau yathā nāgau śayānau rudhirokṣitau || 1 ||
[Analyze grammar]

sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ |
parivārya mahātmānau tasthuḥ śokapariplutāḥ || 2 ||
[Analyze grammar]

etasminnantere rāmaḥ pratyabudhyata vīryavān |
sthiratvāt sattvayogācca śaraiḥ saṃdānito'pi san || 3 ||
[Analyze grammar]

tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍhamarpitam |
bhrātaraṃ dīnavadanaṃ paryadevayadāturaḥ || 4 ||
[Analyze grammar]

kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā |
śayānaṃ yo'dya paśyāmi bhrātaraṃ yudhi nirjitam || 5 ||
[Analyze grammar]

śakyā sītā samā nārī prāptuṃ loke vicinvatā |
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ || 6 ||
[Analyze grammar]

parityakṣyāmyahaṃ prāṇān vānarāṇāṃ tu paśyatām |
yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ || 7 ||
[Analyze grammar]

kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm |
kathamambāṃ sumitrāṃca putradarśanalālasām || 8 ||
[Analyze grammar]

vivatsāṃ vepamānāṃ ca krośantīṃ kurarīmiva |
kathamāśvāsayiṣyāmi yadi yāsyāmi taṃ vinā || 9 ||
[Analyze grammar]

kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam |
mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ || 10 ||
[Analyze grammar]

upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā |
ihaiva dehaṃ tyakṣyāmi na hi jīvitumutsahe || 11 ||
[Analyze grammar]

dhiṅ māṃ duṣkṛtakarmāṇamanāryaṃ yatkṛte hyasau |
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat || 12 ||
[Analyze grammar]

tvaṃ nityaṃ suviṣaṇṇaṃ māmāśvāsayasi lakṣmaṇa |
gatāsurnādya śaknoṣi māmārtamabhibhāṣitum || 13 ||
[Analyze grammar]

yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau |
tasyāmeva kṣitau vīraḥ sa śete nihataḥ paraiḥ || 14 ||
[Analyze grammar]

śayānaḥ śaratalpe'smin svaśoṇitapariplutaḥ |
śarajālaiścito bhāti bhāskaro'stamiva vrajan || 15 ||
[Analyze grammar]

bāṇābhihatamarmatvānna śaknotyabhivīkṣitum |
rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate || 16 ||
[Analyze grammar]

yathaiva māṃ vanaṃ yāntamanuyāto mahādyutiḥ |
ahamapyanuyāsyāmi tathaivainaṃ yamakṣayam || 17 ||
[Analyze grammar]

iṣṭabandhujano nityaṃ māṃ ca nityamanuvrataḥ |
imāmadya gato'vasthāṃ mamānāryasya durnayaiḥ || 18 ||
[Analyze grammar]

suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare |
paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana || 19 ||
[Analyze grammar]

visasarjaikavegena pañcabāṇaśatāni yaḥ |
iṣvastreṣvadhikastasmāt kārtavīryācca lakṣmaṇaḥ || 20 ||
[Analyze grammar]

astrairastrāṇi yo hanyācchakrasyāpi mahātmanaḥ |
so'yamurvyāṃhataḥ śete mahārhaśayanocitaḥ || 21 ||
[Analyze grammar]

tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ |
yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ || 22 ||
[Analyze grammar]

asminmuhūrte sugrīva pratiyātumito'rhasi |
matvā hīnaṃ mayā rājan rāvaṇo'bhidravedbalī || 23 ||
[Analyze grammar]

aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ |
sāgaraṃ tara sugrīva punastenaiva setunā || 24 ||
[Analyze grammar]

kṛtaṃ hanumatā kāryaṃ yadanyairduṣkaraṃ raṇe |
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca || 25 ||
[Analyze grammar]

aṅgadena kṛtaṃ karma maindena dvividena ca |
yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam || 26 ||
[Analyze grammar]

gavayena gavākṣeṇa śarabheṇa gajena ca |
anyaiśca haribhiryuddhaṃ madārthe tyaktajīvitaiḥ || 27 ||
[Analyze grammar]

na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ |
yattu śakyaṃ vayasyena suhṛdā vā paraṃtapa |
kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā || 28 ||
[Analyze grammar]

mitrakāryaṃ kṛtamidaṃ bhavadbhirvānararṣabhāḥ |
anujñātā mayā sarve yatheṣṭaṃ gantumarhatha || 29 ||
[Analyze grammar]

śuśruvustasya te sarve vānarāḥ paridevitam |
vartayāṃ cakruraśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ || 30 ||
[Analyze grammar]

tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ |
ājagāma gadāpāṇistvarito yatra rāghavaḥ || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam |
vānarā dudruvuḥ sarve manyamānāstu rāvaṇim || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: