Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam |
vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā || 1 ||
[Analyze grammar]

ūcurlakṣaṇikā ye māṃ putriṇyavidhaveti ca |
te'sya sarve hate rāme'jñānino'nṛtavādinaḥ || 2 ||
[Analyze grammar]

yajvano mahiṣīṃ ye māmūcuḥ patnīṃ ca satriṇaḥ |
te'dya sarve hate rāme'jñānino'nṛtavādinaḥ || 3 ||
[Analyze grammar]

vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ |
te'dya sarve hate rāme'jñānino'nṛtavādinaḥ || 4 ||
[Analyze grammar]

ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām |
te'dya sarve hate rāme'jñānino'nṛtavādinaḥ || 5 ||
[Analyze grammar]

imāni khalu padmāni pādayoryaiḥ kila striyaḥ |
adhirājye'bhiṣicyante narendraiḥ patibhiḥ saha || 6 ||
[Analyze grammar]

vaidhavyaṃ yānti yairnāryo'lakṣaṇairbhāgyadurlabhāḥ |
nātmanastāni paśyāmi paśyantī hatalakṣaṇā || 7 ||
[Analyze grammar]

satyānīmāni padmāni strīṇāmuktvāni lakṣaṇe |
tānyadya nihate rāme vitathāni bhavanti me || 8 ||
[Analyze grammar]

keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama |
vṛtte cālomaśe jaṅghe dantāścāviralā mama || 9 ||
[Analyze grammar]

śaṅkhe netre karau pādau gulphāv ūrū ca me citau |
anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama || 10 ||
[Analyze grammar]

stanau cāviralau pīnau mamemau magnacūcukau |
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam || 11 ||
[Analyze grammar]

mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca |
pratiṣṭhitāṃ dvadaśabhirmāmūcuḥ śubhalakṣaṇām || 12 ||
[Analyze grammar]

samagrayavamacchidraṃ pāṇipādaṃ ca varṇavat |
mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ || 13 ||
[Analyze grammar]

adhirājye'bhiṣeko me brāhmaṇaiḥ patinā saha |
kṛtāntakuśalairuktaṃ tat sarvaṃ vitathīkṛtam || 14 ||
[Analyze grammar]

śodhayitvā janasthānaṃ pravṛttimupalabhya ca |
tīrtvā sāgaramakṣobhyaṃ bhrātarau goṣpade hatau || 15 ||
[Analyze grammar]

nanu vāruṇamāgneyamaindraṃ vāyavyameva ca |
astraṃ brahmaśiraścaiva rāghavau pratyapadyatām || 16 ||
[Analyze grammar]

adṛśyamānena raṇe māyayā vāsavopamau |
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau || 17 ||
[Analyze grammar]

na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ |
jīvanpratinivarteta yadyapi syānmanojavaḥ || 18 ||
[Analyze grammar]

na kālasyātibhāro'sti kṛtāntaśca sudurjayaḥ |
yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ || 19 ||
[Analyze grammar]

nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam |
nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm || 20 ||
[Analyze grammar]

sā hi cintayate nityaṃ samāptavratamāgatam |
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam || 21 ||
[Analyze grammar]

paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt |
mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati || 22 ||
[Analyze grammar]

kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca |
yathemau jīvato devi bhrātarau rāmalakṣmaṇau || 23 ||
[Analyze grammar]

na hi kopaparītāni harṣaparyutsukāni ca |
bhavanti yudhi yodhānāṃ mukhāni nihate patau || 24 ||
[Analyze grammar]

idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ |
divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau || 25 ||
[Analyze grammar]

hatavīrapradhānā hi hatotsāhā nirudyamā |
senā bhramati saṃkhyeṣu hatakarṇeva naurjale || 26 ||
[Analyze grammar]

iyaṃ punarasaṃbhrāntā nirudvignā tarasvinī |
senā rakṣati kākutsthau māyayā nirjitau raṇe || 27 ||
[Analyze grammar]

sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ |
ahatau paśya kākutsthau snehādetadbravīmi te || 28 ||
[Analyze grammar]

anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana |
cāritrasukhaśīlatvāt praviṣṭāsi mano mama || 29 ||
[Analyze grammar]

nemau śakyau raṇe jetuṃ sendrairapi surāsuraiḥ |
etayorānanaṃ dṛṣṭvā mayā cāveditaṃ tava || 30 ||
[Analyze grammar]

idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili |
niḥsaṃjñāvapyubhāvetau naiva lakṣmīrviyujyate || 31 ||
[Analyze grammar]

prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām |
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam || 32 ||
[Analyze grammar]

tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje |
rāmalakṣmaṇayorarthe nādya śakyamajīvitum || 33 ||
[Analyze grammar]

śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā |
kṛtāñjaliruvācedamevamastviti maithilī || 34 ||
[Analyze grammar]

vimānaṃ puṣpakaṃ tattu samivartya manojavam |
dīnā trijaṭayā sītā laṅkāmeva praveśitā || 35 ||
[Analyze grammar]

tatastrijaṭayā sārdhaṃ puṣpakādavaruhya sā |
aśokavanikāmeva rakṣasībhiḥ praveśitā || 36 ||
[Analyze grammar]

praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim |
saṃprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 38

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: