Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ rātrimuṣitāstatra suvele haripuṃgavāḥ |
laṅkāyāṃ dadṛśurvīrā vanānyupavanāni ca || 1 ||
[Analyze grammar]

samasaumyāni ramyāṇi viśālānyāyatāni ca |
dṛṣṭiramyāṇi te dṛṣṭvā babhūvurjātavismayāḥ || 2 ||
[Analyze grammar]

campakāśokapuṃnāgasālatālasamākulā |
tamālavanasaṃchannā nāgamālāsamāvṛtā || 3 ||
[Analyze grammar]

hintālairarjunairnīpaiḥ saptaparṇaiśca puṣpitaiḥ |
tilakaiḥ karṇikāraiśca paṭālaiśca samantataḥ || 4 ||
[Analyze grammar]

śuśubhe puṣpitāgraiśca latāparigatairdrumaiḥ |
laṅkā bahuvidhairdivyairyathendrasyāmarāvatī || 5 ||
[Analyze grammar]

vicitrakusumopetai raktakomalapallavaiḥ |
śādvalaiśca tathā nīlaiścitrābhirvanarājibhiḥ || 6 ||
[Analyze grammar]

gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca |
dhārayantyagamāstatra bhūṣaṇānīva mānavāḥ || 7 ||
[Analyze grammar]

taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam |
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam || 8 ||
[Analyze grammar]

natyūhakoyaṣṭibhakairnṛtyamānaiśca barhibhiḥ |
rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare || 9 ||
[Analyze grammar]

nityamattavihaṃgāni bhramarācaritāni ca |
kokilākulaṣaṇḍāni vihagābhirutāni ca || 10 ||
[Analyze grammar]

bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca |
koṇālakavighuṣṭāni sārasābhirutāni ca || 11 ||
[Analyze grammar]

viviśuste tatastāni vanānyupavanāni ca |
hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ || 12 ||
[Analyze grammar]

teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām |
puṣpasaṃsargasurabhirvavau ghrāṇasukho'nilaḥ || 13 ||
[Analyze grammar]

anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ |
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm || 14 ||
[Analyze grammar]

vitrāsayanto vihagāṃstrāsayanto mṛgadvipān |
kampayantaśca tāṃ laṅkāṃ nādaiḥ svairnadatāṃ varāḥ || 15 ||
[Analyze grammar]

kurvantaste mahāvegā mahīṃ cāraṇapīḍitām |
rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam || 16 ||
[Analyze grammar]

ṛkṣāḥ siṃhā varāhāśca mahiṣā vāraṇā mṛgāḥ |
tena śabdena vitrastā jagmurbhītā diśo daśa || 17 ||
[Analyze grammar]

śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam |
samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham || 18 ||
[Analyze grammar]

śatayojanavistīrṇaṃ vimalaṃ cārudarśanam |
ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunairapi || 19 ||
[Analyze grammar]

manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ |
niviṣṭā tatra śikhare laṅkā rāvaṇapālitā || 20 ||
[Analyze grammar]

sā purī gopurairuccaiḥ pāṇḍurāmbudasaṃnibhaiḥ |
kāñcanena ca sālena rājatena ca śobhitā || 21 ||
[Analyze grammar]

prāsādaiśca vimānaiśca laṅkā paramabhūṣitā |
ghanairivātapāpāye madhyamaṃ vaiṣṇavaṃ padam || 22 ||
[Analyze grammar]

yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ |
kailāsaśikharākāro dṛśyate khamivollikhan || 23 ||
[Analyze grammar]

caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam |
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate || 24 ||
[Analyze grammar]

tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ |
rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ || 25 ||
[Analyze grammar]

tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhiralaṃkṛtāṃ ca |
purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 30

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: