Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu kṛtvā suvelasya matimārohaṇaṃ prati |
lakṣmaṇānugato rāmaḥ sugrīvamidamabravīt || 1 ||
[Analyze grammar]

vibhīṣaṇaṃ ca dharmajñamanuraktaṃ niśācaram |
mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā || 2 ||
[Analyze grammar]

suvelaṃ sādhu śailendramimaṃ dhātuśataiścitam |
adhyārohāmahe sarve vatsyāmo'tra niśāmimām || 3 ||
[Analyze grammar]

laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ |
yena me maraṇāntāya hṛtā bhāryā durātmanā || 4 ||
[Analyze grammar]

yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā |
rākṣasyā nīcayā buddhyā yena tadgarhitaṃ kṛtam || 5 ||
[Analyze grammar]

yasminme vardhate roṣaḥ kīrtite rākṣasādhame |
yasyāparādhānnīcasya vadhaṃ drakṣyāmi rakṣasām || 6 ||
[Analyze grammar]

eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ |
nīcenātmāpacāreṇa kulaṃ tena vinaśyati || 7 ||
[Analyze grammar]

evaṃ saṃmantrayanneva sakrodho rāvaṇaṃ prati |
rāmaḥ suvelaṃ vāsāya citrasānumupāruhat || 8 ||
[Analyze grammar]

pṛṣṭhato lakṣmaṇa cainamanvagacchat samāhitaḥ |
saśaraṃ cāpamudyamya sumahadvikrame rataḥ || 9 ||
[Analyze grammar]

tamanvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ |
hanūmānaṅgado nīlo maindo dvivida eva ca || 10 ||
[Analyze grammar]

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ |
panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ || 11 ||
[Analyze grammar]

ete cānye ca bahavo vānarāḥ śīghragāminaḥ |
te vāyuvegapravaṇāstaṃ giriṃ giricāriṇaḥ |
adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ || 12 ||
[Analyze grammar]

te tvadīrgheṇa kālena girimāruhya sarvataḥ |
dadṛśuḥ śikhare tasya viṣaktāmiva khe purīm || 13 ||
[Analyze grammar]

tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām |
laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśurhariyūthapāḥ || 14 ||
[Analyze grammar]

prākāracayasaṃsthaiśca tathā nīlairniśācaraiḥ |
dadṛśuste hariśreṣṭhāḥ prākāramaparaṃ kṛtam || 15 ||
[Analyze grammar]

te dṛṣṭvā vānarāḥ sarve rākṣasānyuddhakāṅkṣiṇaḥ |
mumucurvipulānnādāṃstatra rāmasya paśyataḥ || 16 ||
[Analyze grammar]

tato'stamagamat sūryaḥ saṃdhyayā pratirañjitaḥ |
pūrṇacandrapradīpā ca kṣapā samabhivartate || 17 ||
[Analyze grammar]

tataḥ sa rāmo harivāhinīpatirvibhīṣaṇena pratinandya satkṛtaḥ |
salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvela pṛṣṭhe nyavasad yathāsukham || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 29

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: