Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

naravānararājau tau sa ca vāyusutaḥ kapiḥ |
jāmbavānṛkṣarājaśca rākṣasaśca vibhīṣaṇaḥ || 1 ||
[Analyze grammar]

aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ |
suṣeṇaḥ sahadāyādo maindo dvivida eva ca || 2 ||
[Analyze grammar]

gajo gavākṣo kumudo nalo'tha panasastathā |
amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan || 3 ||
[Analyze grammar]

iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā |
sāsuroragagandharvairamarairapi durjayā || 4 ||
[Analyze grammar]

kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye |
nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ || 5 ||
[Analyze grammar]

tathā teṣu bruvāṇeṣu rāvaṇāvarajo'bravīt |
vākyamagrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ || 6 ||
[Analyze grammar]

analaḥ śarabhaścaiva saṃpātiḥ praghasastathā |
gatvā laṅkāṃ mamāmātyāḥ purīṃ punarihāgatāḥ || 7 ||
[Analyze grammar]

bhūtvā śakunayaḥ sarve praviṣṭāśca riporbalam |
vidhānaṃ vihitaṃ yacca taddṛṣṭvā samupasthitāḥ || 8 ||
[Analyze grammar]

saṃvidhānaṃ yathāhuste rāvaṇasya durātmanaḥ |
rāma tadbruvataḥ sarvaṃ yathātathyena me śṛṇu || 9 ||
[Analyze grammar]

pūrvaṃ prahastaḥ sabalo dvāramāsādya tiṣṭhati |
dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau || 10 ||
[Analyze grammar]

indrajit paścimadvāraṃ rākṣasairbahubhirvṛtaḥ |
paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ || 11 ||
[Analyze grammar]

nānāpraharaṇaiḥ śūrairāvṛto rāvaṇātmajaḥ |
rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ || 12 ||
[Analyze grammar]

yuktaḥ paramasaṃvigno rākṣasairbahubhirvṛtaḥ |
uttaraṃ nagaradvāraṃ rāvaṇaḥ svayamāsthitaḥ || 13 ||
[Analyze grammar]

virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā |
balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmamāsthitaḥ || 14 ||
[Analyze grammar]

etānevaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te |
māmakāḥ sacivāḥ sarve śīghraṃ punarihāgatāḥ || 15 ||
[Analyze grammar]

gajānāṃ ca sahasraṃ ca rathānāmayutaṃ pure |
hayānāmayute dve ca sāgrakoṭī ca rakṣasām || 16 ||
[Analyze grammar]

vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ |
iṣṭā rākṣasarājasya nityamete niśācarāḥ || 17 ||
[Analyze grammar]

ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate |
parivāraḥ sahasrāṇāṃ sahasramupatiṣṭhate || 18 ||
[Analyze grammar]

etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ |
rāmaṃ kamalapatrākṣamidamuttaramabravīt || 19 ||
[Analyze grammar]

kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata |
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ || 20 ||
[Analyze grammar]

parākrameṇa vīryeṇa tejasā sattvagauravāt |
sadṛśā yo'tra darpeṇa rāvaṇasya durātmanaḥ || 21 ||
[Analyze grammar]

atra manyurna kartavyo roṣaye tvāṃ na bhīṣaye |
samartho hyasi vīryeṇa surāṇāmapi nigrahe || 22 ||
[Analyze grammar]

tadbhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ |
vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam || 23 ||
[Analyze grammar]

rāvaṇāvaraje vākyamevaṃ bruvati rāghavaḥ |
śatrūṇāṃ pratighātārthamidaṃ vacanamabravīt || 24 ||
[Analyze grammar]

pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ |
prahastaṃ pratiyoddhā syādvānarairbahubhirvṛtaḥ || 25 ||
[Analyze grammar]

aṅgado vāliputrastu balena mahatā vṛtaḥ |
dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau || 26 ||
[Analyze grammar]

hanūmānpaścimadvāraṃ nipīḍya pavanātmajaḥ |
praviśatvaprameyātmā bahubhiḥ kapibhirvṛtaḥ || 27 ||
[Analyze grammar]

daityadānavasaṃghānāmṛṣīṇāṃ ca mahātmanām |
viprakārapriyaḥ kṣudro varadānabalānvitaḥ || 28 ||
[Analyze grammar]

parikrāmati yaḥ sarvāṃl lokān saṃtāpayanprajāḥ |
tasyāhaṃ rākṣasendrasya svayameva vadhe dhṛtaḥ || 29 ||
[Analyze grammar]

uttaraṃ nagaradvāramahaṃ saumitriṇā saha |
nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ || 30 ||
[Analyze grammar]

vānarendraśca balavānṛkṣarājaśca jāmbavān |
rākṣasendrānujaścaiva gulme bhavatu madhyame || 31 ||
[Analyze grammar]

na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhirāhave |
eṣā bhavatu naḥ saṃjñā yuddhe'smin vānare bale || 32 ||
[Analyze grammar]

vānarā eva niścihnaṃ svajane'sminbhaviṣyati |
vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān || 33 ||
[Analyze grammar]

ahameva saha bhrātrā lakṣmaṇena mahaujasā |
ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ || 34 ||
[Analyze grammar]

sa rāmaḥ kāryasiddhyarthamevamuktvā vibhīṣaṇam |
suvelārohaṇe buddhiṃ cakāra matimānmatim || 35 ||
[Analyze grammar]

tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā |
prahṛṣṭarūpo'bhijagāma laṅkāṃ kṛtvā matiṃ so'rivadhe mahātmā || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: