Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tattu mālyavato vākyaṃ hitamuktaṃ daśānanaḥ |
na marṣayati duṣṭātmā kālasya vaśamāgataḥ || 1 ||
[Analyze grammar]

sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśamāgataḥ |
amarṣāt parivṛttākṣo mālyavantamathābravīt || 2 ||
[Analyze grammar]

hitabuddhyā yadahitaṃ vacaḥ paruṣamucyate |
parapakṣaṃ praviśyaiva naitacchrotragataṃ mama || 3 ||
[Analyze grammar]

mānuṣaṃ kṛpaṇaṃ rāmamekaṃ śākhāmṛgāśrayam |
samarthaṃ manyase kena tyaktaṃ pitrā vanālayam || 4 ||
[Analyze grammar]

rakṣasāmīśvaraṃ māṃ ca devatānāṃ bhayaṃkaram |
hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ || 5 ||
[Analyze grammar]

vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ |
tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā || 6 ||
[Analyze grammar]

prabhavantaṃ padasthaṃ hi paruṣaṃ ko'bhidhāsyati |
paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ || 7 ||
[Analyze grammar]

ānīya ca vanāt sītāṃ padmahīnāmiva śriyam |
kimarthaṃ pratidāsyāmi rāghavasya bhayādaham || 8 ||
[Analyze grammar]

vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam |
paśya kaiścidahobhistvaṃ rāghavaṃ nihataṃ mayā || 9 ||
[Analyze grammar]

dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge |
sa kasmād rāvaṇo yuddhe bhayamāhārayiṣyati || 10 ||
[Analyze grammar]

dvidhā bhajyeyamapyevaṃ na nameyaṃ tu kasya cit |
eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ || 11 ||
[Analyze grammar]

yadi tāvat samudre tu seturbaddho yadṛcchayā |
rāmeṇa vismayaḥ ko'tra yena te bhayamāgatam || 12 ||
[Analyze grammar]

sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā |
pratijānāmi te satyaṃ na jīvanpratiyāsyati || 13 ||
[Analyze grammar]

evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam |
vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata || 14 ||
[Analyze grammar]

jayāśiṣā ca rājānaṃ vardhayitvā yathocitam |
mālyavānabhyanujñāto jagāma svaṃ niveśanam || 15 ||
[Analyze grammar]

rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca |
laṅkāyāmatulāṃ guptiṃ kārayāmāsa rākṣasaḥ || 16 ||
[Analyze grammar]

vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ |
dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau || 17 ||
[Analyze grammar]

paścimāyāmatho dvāri putramindrajitaṃ tathā |
vyādideśa mahāmāyaṃ rākṣasairbahubhirvṛtam || 18 ||
[Analyze grammar]

uttarasyāṃ puradvāri vyādiśya śukasāraṇau |
svayaṃ cātra bhaviṣyāmi mantriṇastānuvāca ha || 19 ||
[Analyze grammar]

rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam |
madhyame'sthāpayadgulme bahubhiḥ saha rākṣasaiḥ || 20 ||
[Analyze grammar]

evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ |
mene kṛtārthamātmānaṃ kṛtāntavaśamāgataḥ || 21 ||
[Analyze grammar]

visarjayāmāsa tataḥ sa mantriṇo vidhānamājñāpya purasya puṣkalam |
jayāśiṣā mantragaṇena pūjito viveśa so'ntaḥpuramṛddhimanmahat || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 27

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: