Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastamakṣobhyabalaṃ laṅkāyāṃ nṛpateścaraḥ |
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan || 1 ||
[Analyze grammar]

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam |
jātodvego'bhavat kiṃ cit sacivāṃścedamabravīt || 2 ||
[Analyze grammar]

mantriṇaḥ śīghramāyāntu sarve vai susamāhitāḥ |
ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ || 3 ||
[Analyze grammar]

tasya tacchāsanaṃ śrutvā mantriṇo'bhyāgamandrutam |
tataḥ saṃmantrayāmāsa sacivai rākṣasaiḥ saha || 4 ||
[Analyze grammar]

mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram |
visarjayitvā sacivānpraviveśa svamālayam || 5 ||
[Analyze grammar]

tato rākṣasamāhūya vidyujjihvaṃ mahābalam |
māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī || 6 ||
[Analyze grammar]

vidyujjihvaṃ ca māyājñamabravīd rākṣasādhipaḥ |
mohayiṣyāmahe sītāṃ māyayā janakātmajām || 7 ||
[Analyze grammar]

śiro māyāmayaṃ gṛhya rāghavasya niśācara |
māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ || 8 ||
[Analyze grammar]

evamuktastathetyāha vidyujjihvo niśācaraḥ |
tasya tuṣṭo'bhavad rājā pradadau ca vibhūṣaṇam || 9 ||
[Analyze grammar]

aśokavanikāyāṃ tu praviveśa mahābalaḥ |
tato dīnāmadainyārhāṃ dadarśa dhanadānujaḥ |
adhomukhīṃ śokaparāmupaviṣṭāṃ mahītale || 10 ||
[Analyze grammar]

bhartārameva dhyāyantīmaśokavanikāṃ gatām |
upāsyamānāṃ ghorābhī rākṣasībhiradūrataḥ || 11 ||
[Analyze grammar]

upasṛtya tataḥ sītāṃ praharṣannāma kīrtayan |
idaṃ ca vacanaṃ dhṛṣṭamuvāca janakātmajām || 12 ||
[Analyze grammar]

sāntvyamānā mayā bhadre yamupāśritya valgase |
khara hantā sa te bhartā rāghavaḥ samare hataḥ || 13 ||
[Analyze grammar]

chinnaṃ te sarvato mūlaṃ darpaste nihato mayā |
vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi || 14 ||
[Analyze grammar]

alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini |
śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā || 15 ||
[Analyze grammar]

samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ |
vānarendrapraṇītena balena mahatā vṛtaḥ || 16 ||
[Analyze grammar]

saṃniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam |
balena mahatā rāmo vrajatyastaṃ divākare || 17 ||
[Analyze grammar]

athādhvani pariśrāntamardharātre sthitaṃ balam |
sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ || 18 ||
[Analyze grammar]

tat prahastapraṇītena balena mahatā mama |
balamasya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ || 19 ||
[Analyze grammar]

paṭṭasānparighān khaḍgāṃścakrāndaṇḍānmahāyasān |
bāṇajālāni śūlāni bhāsvarān kūṭamudgarān || 20 ||
[Analyze grammar]

yaṣṭīśca tomarānprāsaṃścakrāṇi musalāni ca |
udyamyodyamya rakṣobhirvānareṣu nipātitāḥ || 21 ||
[Analyze grammar]

atha suptasya rāmasya prahastena pramāthinā |
asaktaṃ kṛtahastena śiraśchinnaṃ mahāsinā || 22 ||
[Analyze grammar]

vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā |
diśaḥ pravrājitaḥ sarvairlakṣmaṇaḥ plavagaiḥ saha || 23 ||
[Analyze grammar]

sugrīvo grīvayā śete bhagnayā plavagādhipaḥ |
nirastahanukaḥ śete hanūmān rākṣasairhataḥ || 24 ||
[Analyze grammar]

jāmbavānatha jānubhyāmutpatannihato yudhi |
paṭṭasairbahubhiśchinno nikṛttaḥ pādapo yathā || 25 ||
[Analyze grammar]

maindaśca dvividaścobhau nihatau vānararṣabhau |
niḥśvasantau rudantau ca rudhireṇa samukṣitau || 26 ||
[Analyze grammar]

asinābhyāhataśchinno madhye ripuniṣūdanaḥ |
abhiṣṭanati medinyāṃ panasaḥ panaso yathā || 27 ||
[Analyze grammar]

nārācairbahubhiśchinnaḥ śete daryāṃ darīmukhaḥ |
kumudastu mahātejā niṣkūjan sāyakairhataḥ || 28 ||
[Analyze grammar]

aṅgado bahubhiśchinnaḥ śarairāsādya rākṣasaiḥ |
pātito rudhirodgārī kṣitau nipatito'ṅgadaḥ || 29 ||
[Analyze grammar]

harayo mathitā nāgai rathajālaistathāpare |
śāyitā mṛditāstatra vāyuvegairivāmbudāḥ || 30 ||
[Analyze grammar]

pradrutāśca pare trastā hanyamānā jaghanyataḥ |
abhidrutāstu rakṣobhiḥ siṃhairiva mahādvipāḥ || 31 ||
[Analyze grammar]

sāgare patitāḥ ke cit ke cidgaganamāśritāḥ |
ṛkṣā vṛkṣānupārūḍhā vānaraistu vimiśritāḥ || 32 ||
[Analyze grammar]

sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca |
piṅgākṣāste virūpākṣairbahubhirbahavo hatāḥ || 33 ||
[Analyze grammar]

evaṃ tava hato bhartā sasainyo mama senayā |
kṣatajārdraṃ rajodhvastamidaṃ cāsyāhṛtaṃ śiraḥ || 34 ||
[Analyze grammar]

tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ |
sītāyāmupaśṛṇvantyāṃ rākṣasīmidamabravīt || 35 ||
[Analyze grammar]

rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvamānaya |
yena tad rāghavaśiraḥ saṃgrāmāt svayamāhṛtam || 36 ||
[Analyze grammar]

vidyujjihvastato gṛhya śirastat saśarāsanam |
praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ || 37 ||
[Analyze grammar]

tamabravīttato rājā rāvaṇo rākṣasaṃ sthitam |
vidyujjihvaṃ mahājihvaṃ samīpaparivartinam || 38 ||
[Analyze grammar]

agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ |
avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu || 39 ||
[Analyze grammar]

evamuktaṃ tu tad rakṣaḥ śirastat priyadarśanam |
upanikṣipya sītāyāḥ kṣipramantaradhīyata || 40 ||
[Analyze grammar]

rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat |
triṣu lokeṣu vikhyātaṃ sītāmidamuvāca ha || 41 ||
[Analyze grammar]

idaṃ tattava rāmasya kārmukaṃ jyāsamanvitam |
iha prahastenānītaṃ hatvā taṃ niśi mānuṣam || 42 ||
[Analyze grammar]

sa vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīrya rāvaṇaḥ |
videharājasya sutāṃ yaśasvinīṃ tato'bravīttāṃ bhava me vaśānugā || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: