Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastamakṣobhya balaṃ laṅkādhipataye carāḥ |
suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan || 1 ||
[Analyze grammar]

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam |
jātodvego'bhavat kiṃ cicchārdūlaṃ vākyamabravīt || 2 ||
[Analyze grammar]

ayathāvacca te varṇo dīnaścāsi niśācara |
nāsi kaccidamitrāṇāṃ kruddhānāṃ vaśamāgataḥ || 3 ||
[Analyze grammar]

iti tenānuśiṣṭastu vācaṃ mandamudīrayat |
tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ || 4 ||
[Analyze grammar]

na te cārayituṃ śakyā rājan vānarapuṃgavāḥ |
vikrāntā balavantaśca rāghaveṇa ca rakṣitāḥ || 5 ||
[Analyze grammar]

nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno'tra na labhyate |
sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ || 6 ||
[Analyze grammar]

praviṣṭamātre jñāto'haṃ bale tasminnacārite |
balādgṛhīto bahubhirbahudhāsmi vidāritaḥ || 7 ||
[Analyze grammar]

jānubhirmuṣṭibhirdantaistalaiścābhihato bhṛśam |
pariṇīto'smi haribhirbalavadbhiramarṣaṇaiḥ || 8 ||
[Analyze grammar]

pariṇīya ca sarvatra nīto'haṃ rāmasaṃsadam |
rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ || 9 ||
[Analyze grammar]

haribhirvadhyamānaśca yācamānaḥ kṛtāñjaliḥ |
rāghaveṇa paritrāto jīvāmi ha yadṛcchayā || 10 ||
[Analyze grammar]

eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam |
dvāramāśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ || 11 ||
[Analyze grammar]

garuḍavyūhamāsthāya sarvato haribhirvṛtaḥ |
māṃ visṛjya mahātejā laṅkāmevābhivartate || 12 ||
[Analyze grammar]

purā prākāramāyāti kṣipramekataraṃ kuru |
sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām || 13 ||
[Analyze grammar]

manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ |
śārdūlasya mahadvākyamathovāca sa rāvaṇaḥ || 14 ||
[Analyze grammar]

yadi māṃ pratiyudhyerandevagandharvadānavāḥ |
naiva sītāṃ pradāsyāmi sarvalokabhayādapi || 15 ||
[Analyze grammar]

evamuktvā mahātejā rāvaṇaḥ punarabravīt |
cāritā bhavatā senā ke'tra śūrāḥ plavaṃgamāḥ || 16 ||
[Analyze grammar]

kīdṛśāḥ kiṃprabhāvāśca vānarā ye durāsadāḥ |
kasya putrāśca pautrāśca tattvamākhyāhi rākṣasa || 17 ||
[Analyze grammar]

tatratra pratipatsyāmi jñātvā teṣāṃ balābalam |
avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddhamicchatā || 18 ||
[Analyze grammar]

athaivamuktaḥ śārdūlo rāvaṇenottamaścaraḥ |
idaṃ vacanamārebhe vaktuṃ rāvaṇasaṃnidhau || 19 ||
[Analyze grammar]

atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ |
gadgadasyātha putro'tra jāmbavāniti viśrutaḥ || 20 ||
[Analyze grammar]

gadgadasyaiva putro'nyo guruputraḥ śatakratoḥ |
kadanaṃ yasya putreṇa kṛtamekena rakṣasām || 21 ||
[Analyze grammar]

suṣeṇaścāpi dharmātmā putro dharmasya vīryavān |
saumyaḥ somātmajaścātra rājandadhimukhaḥ kapiḥ || 22 ||
[Analyze grammar]

sumukho durmukhaścātra vegadarśī ca vānaraḥ |
mṛtyurvānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā || 23 ||
[Analyze grammar]

putro hutavahasyātha nīlaḥ senāpatiḥ svayam |
anilasya ca putro'tra hanūmāniti viśrutaḥ || 24 ||
[Analyze grammar]

naptā śakrasya durdharṣo balavānaṅgado yuvā |
maindaśca dvividaścobhau balināvaśvisaṃbhavau || 25 ||
[Analyze grammar]

putrā vaivasvatasyātra pañcakālāntakopamāḥ |
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ || 26 ||
[Analyze grammar]

śveto jyotirmukhaścātra bhāskarasyātmasaṃbhavau |
varuṇasya ca putro'tha hemakūṭaḥ plavaṃgamaḥ || 27 ||
[Analyze grammar]

viśvakarmasuto vīro nalaḥ plavagasattamaḥ |
vikrānto vegavānatra vasuputraḥ sudurdharaḥ || 28 ||
[Analyze grammar]

daśavānarakoṭyaśca śūrāṇāṃ yuddhakāṅkṣiṇām |
śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātumutsahe || 29 ||
[Analyze grammar]

putro daśarathasyaiṣa siṃhasaṃhanano yuvā |
dūṣaṇo nihato yena kharaśca triśirāstathā || 30 ||
[Analyze grammar]

nāsti rāmasya sadṛśo vikrame bhuvi kaścana |
virādho nihato yena kabandhaścāntakopamaḥ || 31 ||
[Analyze grammar]

vaktuṃ na śakto rāmasya naraḥ kaścidguṇān kṣitau |
janasthānagatā yena tāvanto rākṣasā hatāḥ || 32 ||
[Analyze grammar]

lakṣmaṇaścātra dharmātmā mātaṃgānāmivarṣabhaḥ |
yasya bāṇapathaṃ prāpya na jīvedapi vāsavaḥ || 33 ||
[Analyze grammar]

rākṣasānāṃ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ |
parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ || 34 ||
[Analyze grammar]

iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam |
suvele'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 21

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: