Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śukena tu samākhyātāṃstāndṛṣṭvā hariyūthapān |
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam || 1 ||
[Analyze grammar]

lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam |
sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam || 2 ||
[Analyze grammar]

kiṃ cidāvignahṛdayo jātakrodhaśca rāvaṇaḥ |
bhartsayāmāsa tau vīrau kathānte śukasāraṇau || 3 ||
[Analyze grammar]

adhomukhau tau praṇatāvabravīcchukasāraṇau |
roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ || 4 ||
[Analyze grammar]

na tāvat sadṛśaṃ nāma sacivairupajīvibhiḥ |
vipriyaṃ nṛpatervaktuṃ nigrahapragrahe vibhoḥ || 5 ||
[Analyze grammar]

ripūṇāṃ pratikūlānāṃ yuddhārthamabhivartatām |
ubhābhyāṃ sadṛśaṃ nāma vaktumaprastave stavam || 6 ||
[Analyze grammar]

ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ |
sāraṃ yad rājaśāstrāṇāmanujīvyaṃ na gṛhyate || 7 ||
[Analyze grammar]

gṛhīto vā na vijñāto bhāro jñānasya vochyate |
īdṛśaiḥ sacivairyukto mūrkhairdiṣṭyā dharāmyaham || 8 ||
[Analyze grammar]

kiṃ nu mṛtyorbhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ |
yasya me śāsato jihvā prayacchati śubhāśubham || 9 ||
[Analyze grammar]

apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ |
rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ || 10 ||
[Analyze grammar]

hanyāmahamimau pāpau śatrupakṣapraśaṃsakau |
yadi pūrvopakārairme na krodho mṛdutāṃ vrajet || 11 ||
[Analyze grammar]

apadhvaṃsata gacchadhvaṃ saṃnikarṣādito mama |
na hi vāṃ hantumicchāmi smarannupakṛtāni vām |
hatāveva kṛtaghnau tau mayi snehaparāṅmukhau || 12 ||
[Analyze grammar]

evamuktau tu savrīḍau tāv ubhau śukasāraṇau |
rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau || 13 ||
[Analyze grammar]

abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram |
upasthāpaya śīghraṃ me cārānnītiviśāradān || 14 ||
[Analyze grammar]

tataścarāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt |
upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā || 15 ||
[Analyze grammar]

tānabravīttato vākyaṃ rāvaṇo rākṣasādhipaḥ |
cārānpratyayikāñ śūrānbhaktān vigatasādhvasān || 16 ||
[Analyze grammar]

ito gacchata rāmasya vyavasāyaṃ parīkṣatha |
mantreṣvabhyantarā ye'sya prītyā tena samāgatāḥ || 17 ||
[Analyze grammar]

kathaṃ svapiti jāgarti kimanyacca kariṣyati |
vijñāya nipuṇaṃ sarvamāgantavyamaśeṣataḥ || 18 ||
[Analyze grammar]

cāreṇa viditaḥ śatruḥ paṇḍitairvasudhādhipaiḥ |
yuddhe svalpena yatnena samāsādya nirasyate || 19 ||
[Analyze grammar]

cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram |
kṛtvā pradakṣiṇaṃ jagmuryatra rāmaḥ salakṣmaṇaḥ || 20 ||
[Analyze grammar]

te suvelasya śailasya samīpe rāmalakṣmaṇau |
pracchannā dadṛśurgatvā sasugrīvavibhīṣaṇau || 21 ||
[Analyze grammar]

te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ |
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā || 22 ||
[Analyze grammar]

vānarairarditāste tu vikrāntairlaghuvikramaiḥ |
punarlaṅkāmanuprāptāḥ śvasanto naṣṭacetasaḥ || 23 ||
[Analyze grammar]

tato daśagrīvamupasthitāste cārā bahirnityacarā niśācarāḥ |
gireḥ suvelasya samīpavāsinaṃ nyavedayanbhīmabalaṃ mahābalāḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: