Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam |
balamālokayan sarvaṃ śuko vākyamathābravīt || 1 ||
[Analyze grammar]

sthitānpaśyasi yānetānmattāniva mahādvipān |
nyagrodhāniva gāṅgeyān sālān haimavatīniva || 2 ||
[Analyze grammar]

ete duṣprasahā rājanbalinaḥ kāmarūpiṇaḥ |
daityadānavasaṃkāśā yuddhe devaparākramāḥ || 3 ||
[Analyze grammar]

eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca |
tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca || 4 ||
[Analyze grammar]

ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā |
harayo devagandharvairutpannāḥ kāmarūpiṇaḥ || 5 ||
[Analyze grammar]

yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau |
maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi || 6 ||
[Analyze grammar]

brahmaṇā samanujñātāvamṛtaprāśināv ubhau |
āśaṃsete yudhā laṅkāmetau marditumojasā || 7 ||
[Analyze grammar]

yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau |
sumukho vimukhaścaiva mṛtyuputrau pituḥ samau || 8 ||
[Analyze grammar]

yaṃ tu paśyasi tiṣṭhantaṃ prabhinnamiva kuñjaram |
yo balāt kṣobhayet kruddhaḥ samudramapi vānaraḥ || 9 ||
[Analyze grammar]

eṣo'bhigantā laṅkāyā vaidehyāstava ca prabho |
enaṃ paśya purā dṛṣṭaṃ vānaraṃ punarāgatam || 10 ||
[Analyze grammar]

jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ |
hanūmāniti vikhyāto laṅghito yena sāgaraḥ || 11 ||
[Analyze grammar]

kāmarūpī hariśreṣṭho balarūpasamanvitaḥ |
anivāryagatiścaiva yathā satatagaḥ prabhuḥ || 12 ||
[Analyze grammar]

udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ |
triyojanasahasraṃ tu adhvānamavatīrya hi || 13 ||
[Analyze grammar]

ādityamāhariṣyāmi na me kṣut pratiyāsyati |
iti saṃcintya manasā puraiṣa baladarpitaḥ || 14 ||
[Analyze grammar]

anādhṛṣyatamaṃ devamapi devarṣidānavaiḥ |
anāsādyaiva patito bhāskarodayane girau || 15 ||
[Analyze grammar]

patitasya kaperasya hanurekā śilātale |
kiṃ cidbhinnā dṛḍhahanorhanūmāneṣa tena vai || 16 ||
[Analyze grammar]

satyamāgamayogena mamaiṣa vidito hariḥ |
nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum || 17 ||
[Analyze grammar]

eṣa āśaṃsate laṅkāmeko marditumojasā |
yaścaiṣo'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ || 18 ||
[Analyze grammar]

ikṣvākūṇāmatiratho loke vikhyāta pauruṣaḥ |
yasminna calate dharmo yo dharmaṃ nātivartate || 19 ||
[Analyze grammar]

yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ |
yo bhindyādgaganaṃ bāṇaiḥ parvatāṃścāpi dārayet || 20 ||
[Analyze grammar]

yasya mṛtyoriva krodhaḥ śakrasyeva parākramaḥ |
sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate || 21 ||
[Analyze grammar]

yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ |
viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ || 22 ||
[Analyze grammar]

eṣo'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ |
naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ || 23 ||
[Analyze grammar]

amarṣī durjayo jetā vikrānto buddhimānbalī |
rāmasya dakṣiṇo bāhurnityaṃ prāṇo bahiścaraḥ || 24 ||
[Analyze grammar]

na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati |
eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān || 25 ||
[Analyze grammar]

yastu savyamasau pakṣaṃ rāmasyāśritya tiṣṭhati |
rakṣogaṇaparikṣipto rājā hyeṣa vibhīṣaṇaḥ || 26 ||
[Analyze grammar]

śrīmatā rājarājena laṅkāyāmabhiṣecitaḥ |
tvāmeva pratisaṃrabdho yuddhāyaiṣo'bhivartate || 27 ||
[Analyze grammar]

yaṃ tu paśyasi tiṣṭhantaṃ madhye girimivācalam |
sarvaśākhāmṛgendrāṇāṃ bhartāramaparājitam || 28 ||
[Analyze grammar]

tejasā yaśasā buddhyā jñānenābhijanena ca |
yaḥ kapīnati babhrāja himavāniva parvatān || 29 ||
[Analyze grammar]

kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām |
durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ || 30 ||
[Analyze grammar]

yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā |
kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā || 31 ||
[Analyze grammar]

etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam |
sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ || 32 ||
[Analyze grammar]

evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca |
sugrīvo vānarendrastvāṃ yuddhārthamabhivartate || 33 ||
[Analyze grammar]

imāṃ mahārājasamīkṣya vāhinīmupasthitāṃ prajvalitagrahopamām |
tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 19

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: