Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃstu te'haṃ pravakṣyāmi prekṣamāṇasya yūthapān |
rāghavārthe parākrāntā ye na rakṣanti jīvitam || 1 ||
[Analyze grammar]

snigdhā yasya bahuśyāmā bālā lāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ || 2 ||
[Analyze grammar]

pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ |
pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ || 3 ||
[Analyze grammar]

yaṃ pṛṣṭhato'nugacchanti śataśo'tha sahasraśaḥ |
drumānudyamya sahitā laṅkārohaṇatatparāḥ || 4 ||
[Analyze grammar]

eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām |
ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya || 5 ||
[Analyze grammar]

nīlāniva mahāmeghāṃstiṣṭhato yāṃstu paśyasi |
asitāñjanasaṃkāśānyuddhe satyaparākramān || 6 ||
[Analyze grammar]

nakhadaṃṣṭrāyudhān vīrāṃstīkṣṇakopānbhayāvahān |
asaṃkhyeyānanirdeśyānparaṃ pāramivodadheḥ || 7 ||
[Analyze grammar]

parvateṣu ca ye ke cidviṣameṣu nadīṣu ca |
ete tvāmabhivartante rājannṛṣkāḥ sudāruṇāḥ || 8 ||
[Analyze grammar]

eṣāṃ madhye sthito rājanbhīmākṣo bhīmadarśanaḥ |
parjanya iva jīmūtaiḥ samantāt parivāritaḥ || 9 ||
[Analyze grammar]

ṛkṣavantaṃ giriśreṣṭhamadhyāste narmadāṃ piban |
sarvarkṣāṇāmadhipatirdhūmro nāmaiṣa yūthapaḥ || 10 ||
[Analyze grammar]

yavīyānasya tu bhrātā paśyainaṃ parvatopamam |
bhrātrā samāno rūpeṇa viśiṣṭastu parākrame || 11 ||
[Analyze grammar]

sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ |
praśānto guruvartī ca saṃprahāreṣvamarṣaṇaḥ || 12 ||
[Analyze grammar]

etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā |
devāsure jāmbavatā labdhāśca bahavo varāḥ || 13 ||
[Analyze grammar]

āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ |
muñcanti vipulākārā na mṛtyorudvijanti ca || 14 ||
[Analyze grammar]

rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ |
etasya sainye bahavo vicarantyagnitejasaḥ || 15 ||
[Analyze grammar]

yaṃ tvenamabhisaṃrabdhaṃ plavamānamiva sthitam |
prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam || 16 ||
[Analyze grammar]

eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ |
balena balasaṃpanno rambho nāmaiṣa yūthapaḥ || 17 ||
[Analyze grammar]

yaḥ sthitaṃ yojane śailaṃ gacchanpārśvena sevate |
ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam || 18 ||
[Analyze grammar]

yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate |
śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ || 19 ||
[Analyze grammar]

yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā |
parājayaśca na prāptaḥ so'yaṃ yūthapayūthapaḥ |
yasya vikramamāṇasya śakrasyeva parākramaḥ || 20 ||
[Analyze grammar]

eṣa gandharvakanyāyāmutpannaḥ kṛṣṇavartmanā |
purā devāsure yuddhe sāhyārthaṃ tridivaukasām || 21 ||
[Analyze grammar]

yasya vaiśravaṇo rājā jambūmupaniṣevate |
yo rājā parvatendrāṇāṃ bahukiṃnarasevinām || 22 ||
[Analyze grammar]

vihārasukhado nityaṃ bhrātuste rākṣasādhipa |
tatraiṣa vasati śrīmānbalavān vānararṣabhaḥ |
yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ || 23 ||
[Analyze grammar]

vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ |
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum || 24 ||
[Analyze grammar]

yo gaṅgāmanu paryeti trāsayan hastiyūthapān |
hastināṃ vānarāṇāṃ ca pūrvavairamanusmaran || 25 ||
[Analyze grammar]

eṣa yūthapatirnetā gacchan giriguhāśayaḥ |
harīṇāṃ vāhinī mukhyo nadīṃ haimavatīmanu || 26 ||
[Analyze grammar]

uśīra bījamāśritya parvataṃ mandaropamam |
ramate vānaraśreṣṭho divi śakra iva svayam || 27 ||
[Analyze grammar]

enaṃ śatasahasrāṇāṃ sahasramabhivartate |
eṣa durmarṣaṇo rājanpramāthī nāma yūthapaḥ || 28 ||
[Analyze grammar]

vātenevoddhataṃ meghaṃ yamenamanupaśyasi |
vivartamānaṃ bahuśo yatraitadbahulaṃ rajaḥ || 29 ||
[Analyze grammar]

ete'sitamukhā ghorā golāṅgūlā mahābalāḥ |
śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam || 30 ||
[Analyze grammar]

golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam |
parivāryābhivartante laṅkāṃ marditumojasā || 31 ||
[Analyze grammar]

bhramarācaritā yatra sarvakāmaphaladrumāḥ |
yaṃ sūryatulyavarṇābhamanuparyeti parvatam || 32 ||
[Analyze grammar]

yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ |
yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ || 33 ||
[Analyze grammar]

tatraiṣa ramate rājan ramye kāñcanaparvate |
mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ || 34 ||
[Analyze grammar]

ṣaṣṭirgirisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ |
teṣāṃ madhye girivarastvamivānagha rakṣasām || 35 ||
[Analyze grammar]

tatraite kapilāḥ śvetāstāmrāsyā madhupiṅgalāḥ |
nivasantyuttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ || 36 ||
[Analyze grammar]

siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ |
sarve vaiśvanarasamā jvalitāśīviṣopamāḥ || 37 ||
[Analyze grammar]

sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ |
mahāparvatasaṃkāśā mahājīmūtanisvanāḥ || 38 ||
[Analyze grammar]

eṣa caiṣāmadhipatirmadhye tiṣṭhati vīryavān |
nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ |
eṣaivāśaṃsate laṅkāṃ svenānīkena marditum || 39 ||
[Analyze grammar]

gajo gavākṣo gavayo nalo nīlaśca vānaraḥ |
ekaika eva yūthānāṃ koṭibhirdaśabhirvṛtaḥ || 40 ||
[Analyze grammar]

tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ |
na śakyante bahutvāttu saṃkhyātuṃ laghuvikramāḥ || 41 ||
[Analyze grammar]

sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ |
sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: