Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sabale sāgaraṃ tīrṇe rāme daśarathātmaje |
amātyau rāvaṇaḥ śrīmānabravīcchukasāraṇau || 1 ||
[Analyze grammar]

samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam |
abhūtapūrvaṃ rāmeṇa sāgare setubandhanam || 2 ||
[Analyze grammar]

sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana |
avaśyaṃ cāpi saṃkhyeyaṃ tanmayā vānaraṃ balam || 3 ||
[Analyze grammar]

bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau |
parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ || 4 ||
[Analyze grammar]

mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ |
ye pūrvamabhivartante ye ca śūrāḥ plavaṃgamāḥ || 5 ||
[Analyze grammar]

sa ca seturyathā baddhaḥ sāgare salilārṇave |
niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām || 6 ||
[Analyze grammar]

rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca |
lakṣmaṇasya ca vīrasya tattvato jñātumarhatha || 7 ||
[Analyze grammar]

kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām |
etajjñātvā yathātattvaṃ śīghramagantumarhathaḥ || 8 ||
[Analyze grammar]

iti pratisamādiṣṭau rākṣasau śukasāraṇau |
harirūpadharau vīrau praviṣṭau vānaraṃ balam || 9 ||
[Analyze grammar]

tatastadvānaraṃ sainyamacintyaṃ lomaharṣaṇam |
saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau || 10 ||
[Analyze grammar]

tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca |
samudrasya ca tīreṣu vaneṣūpavaneṣu ca || 11 ||
[Analyze grammar]

taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ |
niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam || 12 ||
[Analyze grammar]

tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ |
ācacakṣe'tha rāmāya gṛhītvā śukasāraṇau |
laṅkāyāḥ samanuprāptau cārau parapuraṃjayau || 13 ||
[Analyze grammar]

tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā |
kṛtāñjalipuṭau bhītau vacanaṃ cedamūcatuḥ || 14 ||
[Analyze grammar]

āvāmihāgatau saumya rāvaṇaprahitāv ubhau |
parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana || 15 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā rāmo daśarathātmajaḥ |
abravīt prahasan vākyaṃ sarvabhūtahite rataḥ || 16 ||
[Analyze grammar]

yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ |
yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām || 17 ||
[Analyze grammar]

praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ |
vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama || 18 ||
[Analyze grammar]

yadbalaṃ ca samāśritya sītāṃ me hṛtavānasi |
taddarśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ || 19 ||
[Analyze grammar]

śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām |
rākṣasaṃ ca balaṃ paśya śarairvidhvaṃsitaṃ mayā || 20 ||
[Analyze grammar]

ghoraṃ roṣamahaṃ mokṣye balaṃ dhāraya rāvaṇa |
śvaḥkāle vajravān vajraṃ dānaveṣviva vāsavaḥ || 21 ||
[Analyze grammar]

iti pratisamādiṣṭau rākṣasau śukasāraṇau |
āgamya nagarīṃ laṅkāmabrūtāṃ rākṣasādhipam || 22 ||
[Analyze grammar]

vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara |
dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā || 23 ||
[Analyze grammar]

ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ |
lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ || 24 ||
[Analyze grammar]

rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaśca vibhīṣaṇaḥ |
sugrīvaśca mahātejā mahendrasamavikramaḥ || 25 ||
[Analyze grammar]

ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām |
utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ || 26 ||
[Analyze grammar]

yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca |
vadhiṣyati purīṃ laṅkāmekastiṣṭhantu te trayaḥ || 27 ||
[Analyze grammar]

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī |
babhūva durdharṣatarā sarvairapi surāsuraiḥ || 28 ||
[Analyze grammar]

prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhumicchatām |
alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 16

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: