Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato madhyāt samudrasya sāgaraḥ svayamutthitaḥ |
udayan hi mahāśailānmeroriva divākaraḥ |
pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata || 1 ||
[Analyze grammar]

snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ |
raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ || 2 ||
[Analyze grammar]

sāgaraḥ samatikramya pūrvamāmantrya vīryavān |
abravīt prāñjalirvākyaṃ rāghavaṃ śarapāṇinam || 3 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca rāghavaḥ |
svabhāve saumya tiṣṭhanti śāśvataṃ mārgamāśritāḥ || 4 ||
[Analyze grammar]

tat svabhāvo mamāpyeṣa yadagādho'hamaplavaḥ |
vikārastu bhaved rādha etatte pravadāmyaham || 5 ||
[Analyze grammar]

na kāmānna ca lobhādvā na bhayāt pārthivātmaja |
grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana || 6 ||
[Analyze grammar]

vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā |
grāhā na prahariṣyanti yāvat senā tariṣyati || 7 ||
[Analyze grammar]

ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ |
pitrā dattavaraḥ śrīmānpratimo viśvakarmaṇaḥ || 8 ||
[Analyze grammar]

eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ |
tamahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā || 9 ||
[Analyze grammar]

evamuktvodadhirnaṣṭaḥ samutthāya nalastataḥ |
abravīdvānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ || 10 ||
[Analyze grammar]

ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye |
pituḥ sāmarthyamāsthāya tattvamāha mahodadhiḥ || 11 ||
[Analyze grammar]

mama māturvaro datto mandare viśvakarmaṇā |
aurasastasya putro'haṃ sadṛśo viśvakarmaṇā || 12 ||
[Analyze grammar]

na cāpyahamanukto vai prabrūyāmātmano guṇān |
kāmamadyaiva badhnantu setuṃ vānarapuṃgavāḥ || 13 ||
[Analyze grammar]

tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ |
abhipeturmahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ || 14 ||
[Analyze grammar]

te nagānnagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ |
babhañjurvānarāstatra pracakarṣuśca sāgaram || 15 ||
[Analyze grammar]

te sālaiścāśvakarṇaiśca dhavairvaṃśaiśca vānarāḥ |
kuṭajairarjunaistālaistikalaistimiśairapi || 16 ||
[Analyze grammar]

bilvakaiḥ saptaparṇaiśca karṇikāraiśca puṣpitaiḥ |
cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan || 17 ||
[Analyze grammar]

samūlāṃśca vimūlāṃśca pādapān harisattamāḥ |
indraketūnivodyamya prajahrurharayastarūn || 18 ||
[Analyze grammar]

prakṣipyamāṇairacalaiḥ sahasā jalamuddhatam |
samutpatitamākāśamapāsarpattatastataḥ || 19 ||
[Analyze grammar]

daśayojanavistīrṇaṃ śatayojanamāyatam |
nalaścakre mahāsetuṃ madhye nadanadīpateḥ || 20 ||
[Analyze grammar]

śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām |
babhūva tumulaḥ śabdastadā tasminmahodadhau || 21 ||
[Analyze grammar]

sa nalena kṛtaḥ setuḥ sāgare makarālaye |
śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare || 22 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ || 23 ||
[Analyze grammar]

āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ |
tamacintyamasahyaṃ ca adbhutaṃ lomaharṣaṇam |
dadṛśuḥ sarvabhūtāni sāgare setubandhanam || 24 ||
[Analyze grammar]

tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām |
badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ || 25 ||
[Analyze grammar]

viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ |
aśobhata mahāsetuḥ sīmanta iva sāgare || 26 ||
[Analyze grammar]

tataḥ pare samudrasya gadāpāṇirvibhīṣaṇaḥ |
pareṣāmabhighatārthamatiṣṭhat sacivaiḥ saha || 27 ||
[Analyze grammar]

agratastasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ |
jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ || 28 ||
[Analyze grammar]

anye madhyena gacchanti pārśvato'nye plavaṃgamāḥ |
salile prapatantyanye mārgamanye na lebhire |
ke cidvaihāyasa gatāḥ suparṇā iva pupluvuḥ || 29 ||
[Analyze grammar]

ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam |
bhīmamantardadhe bhīmā tarantī harivāhinī || 30 ||
[Analyze grammar]

vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā |
tīre niviviśe rājñā bahumūlaphalodake || 31 ||
[Analyze grammar]

tadadbhutaṃ rāghava karma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ |
upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhairjalaiḥ pṛthak || 32 ||
[Analyze grammar]

jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ |
itīva rāmaṃ naradevasatkṛtaṃ śubhairvacobhirvividhairapūjayan || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 15

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: