Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya rāmasya suptasya kuśāstīrṇe mahītale |
niyamādapramattasya niśāstisro'ticakramuḥ || 1 ||
[Analyze grammar]

na ca darśayate mandastadā rāmasya sāgaraḥ |
prayatenāpi rāmeṇa yathārhamabhipūjitaḥ || 2 ||
[Analyze grammar]

samudrasya tataḥ kruddho rāmo raktāntalocanaḥ |
samīpasthamuvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam || 3 ||
[Analyze grammar]

paśya tāvadanāryasya pūjyamānasya lakṣmaṇa |
avalepaṃ samudrasya na darśayati yat svayam || 4 ||
[Analyze grammar]

praśamaśca kṣamā caiva ārjavaṃ priyavāditā |
asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ || 5 ||
[Analyze grammar]

ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam |
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram || 6 ||
[Analyze grammar]

na sāmnā śakyate kīrtirna sāmnā śakyate yaśaḥ |
prāptuṃ lakṣmaṇa loke'smiñjayo vā raṇamūdhani || 7 ||
[Analyze grammar]

adya madbāṇanirbhinnairmakarairmakarālayam |
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ || 8 ||
[Analyze grammar]

mahābhogāni matsyānāṃ kariṇāṃ ca karāniha |
bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa || 9 ||
[Analyze grammar]

saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ |
adya yuddhena mahatā samudraṃ pariśoṣaye || 10 ||
[Analyze grammar]

kṣamayā hi samāyuktaṃ māmayaṃ makarālayaḥ |
asamarthaṃ vijānāti dhikkṣamāmīdṛśe jane || 11 ||
[Analyze grammar]

cāpamānaya saumitre śarāṃścāśīviṣopamān |
adyākṣobhyamapi kruddhaḥ kṣobhayiṣyāmi sāgaram || 12 ||
[Analyze grammar]

velāsu kṛtamaryādaṃ sahasormisamākulam |
nirmaryādaṃ kariṣyāmi sāyakairvaruṇālayam || 13 ||
[Analyze grammar]

evamuktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ |
babhūva rāmo durdharṣo yugāntāgniriva jvalan || 14 ||
[Analyze grammar]

saṃpīḍya ca dhanurghoraṃ kampayitvā śarairjagat |
mumoca viśikhānugrān vajrāṇīva śatakratuḥ || 15 ||
[Analyze grammar]

te jvalanto mahāvegāstejasā sāyakottamāḥ |
praviśanti samudrasya salilaṃ trastapannagam || 16 ||
[Analyze grammar]

tato vegaḥ samudrasya sanakramakaro mahān |
saṃbabhūva mahāghoraḥ samārutaravastadā || 17 ||
[Analyze grammar]

mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ |
sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ || 18 ||
[Analyze grammar]

vyathitāḥ pannagāścāsandīptāsyā dīptalocanāḥ |
dānavāśca mahāvīryāḥ pātālatalavāsinaḥ || 19 ||
[Analyze grammar]

ūrmayaḥ sindhurājasya sanakramakarāstadā |
vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ || 20 ||
[Analyze grammar]

āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ |
udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 14

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: