Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ |
khāt papātāvaniṃ hṛṣṭo bhaktairanucaraiḥ saha || 1 ||
[Analyze grammar]

sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ |
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ || 2 ||
[Analyze grammar]

abravīcca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ |
dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam || 3 ||
[Analyze grammar]

anujo rāvaṇasyāhaṃ tena cāsmyavamānitaḥ |
bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ || 4 ||
[Analyze grammar]

parityaktā mayā laṅkā mitrāṇi ca dhanāni ca |
bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca || 5 ||
[Analyze grammar]

rākṣasānāṃ vadhe sāhyaṃ laṅkāyāśca pradharṣaṇe |
kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm || 6 ||
[Analyze grammar]

iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam |
abravīl lakṣmaṇaṃ prītaḥ samudrājjalamānaya || 7 ||
[Analyze grammar]

tena cemaṃ mahāprājñamabhiṣiñca vibhīṣaṇam |
rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada || 8 ||
[Analyze grammar]

evamuktastu saumitrirabhyaṣiñcadvibhīṣaṇam |
madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt || 9 ||
[Analyze grammar]

taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ |
pracukruśurmahānādān sādhu sādhviti cābruvan || 10 ||
[Analyze grammar]

abravīcca hanūmāṃśca sugrīvaśca vibhīṣaṇam |
kathaṃ sāgaramakṣobhyaṃ tarāma varuṇālayam || 11 ||
[Analyze grammar]

upāyairabhigacchāmo yathā nadanadīpatim |
tarāma tarasā sarve sasainyā varuṇālayam || 12 ||
[Analyze grammar]

evamuktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ |
samudraṃ rāghavo rājā śaraṇaṃ gantumarhati || 13 ||
[Analyze grammar]

khānitaḥ sagareṇāyamaprameyo mahodadhiḥ |
kartumarhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ || 14 ||
[Analyze grammar]

evaṃ vibhīṣaṇenokte rākṣasena vipaścitā |
prakṛtyā dharmaśīlasya rāghavasyāpyarocata || 15 ||
[Analyze grammar]

sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram |
satkriyārthaṃ kriyādakṣaḥ smitapūrvamuvāca ha || 16 ||
[Analyze grammar]

vibhīṣaṇasya mantro'yaṃ mama lakṣmaṇa rocate |
brūhi tvaṃ sahasugrīvastavāpi yadi rocate || 17 ||
[Analyze grammar]

sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ |
ubhābhyāṃ saṃpradhāryāryaṃ rocate yattaducyatām || 18 ||
[Analyze grammar]

evamuktau tu tau vīrāv ubhau sugrīvalakṣmaṇau |
samudācāra saṃyuktamidaṃ vacanamūcatuḥ || 19 ||
[Analyze grammar]

kimarthaṃ no naravyāghra na rociṣyati rāghava |
vibhīṣaṇena yattūktamasmin kāle sukhāvaham || 20 ||
[Analyze grammar]

abaddhvā sāgare setuṃ ghore'smin varuṇālaye |
laṅkā nāsādituṃ śakyā sendrairapi surāsuraiḥ || 21 ||
[Analyze grammar]

vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ |
alaṃ kālātyayaṃ kṛtvā samudro'yaṃ niyujyatām || 22 ||
[Analyze grammar]

evamuktaḥ kuśāstīrṇe tīre nadanadīpateḥ |
saṃviveśa tadā rāmo vedyāmiva hutāśanaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: