Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sā tu nīlena vidhivat svārakṣā susamāhitā |
sāgarasyottare tīre sādhu senā niveśitā || 1 ||
[Analyze grammar]

maindaśca dvividhaścobhau tatra vānarapuṃgavau |
viceratuśca tāṃ senāṃ rakṣārthaṃ sarvato diśam || 2 ||
[Analyze grammar]

niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ |
pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanamabravīt || 3 ||
[Analyze grammar]

śokaśca kila kālena gacchatā hyapagacchati |
mama cāpaśyataḥ kāntāmahanyahani vardhate || 4 ||
[Analyze grammar]

na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca |
etadevānuśocāmi vayo'syā hyativartate || 5 ||
[Analyze grammar]

vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā māmapi spṛśa |
tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ || 6 ||
[Analyze grammar]

tanme dahati gātrāṇi viṣaṃ pītamivāśaye |
hā nātheti priyā sā māṃ hriyamāṇā yadabravīt || 7 ||
[Analyze grammar]

tadviyogendhanavatā taccintāvipulārciṣā |
rātriṃ divaṃ śarīraṃ me dahyate madanāgninā || 8 ||
[Analyze grammar]

avagāhyārṇavaṃ svapsye saumitre bhavatā vinā |
kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet || 9 ||
[Analyze grammar]

bahvetat kāmayānasya śakyametena jīvitum |
yadahaṃ sā ca vāmorurekāṃ dharaṇimāśritau || 10 ||
[Analyze grammar]

kedārasyeva kedāraḥ sodakasya nirūdakaḥ |
upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām || 11 ||
[Analyze grammar]

kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām |
vijitya śatrūndrakṣyāmi sītāṃ sphītāmiva śriyam || 12 ||
[Analyze grammar]

kadā nu cārubimbauṣṭhaṃ tasyāḥ padmamivānanam |
īṣadunnamya pāsyāmi rasāyanamivāturaḥ || 13 ||
[Analyze grammar]

tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau |
kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ || 14 ||
[Analyze grammar]

sā nūnamasitāpāṅgī rakṣomadhyagatā satī |
mannāthā nāthahīneva trātāraṃ nādhigacchati || 15 ||
[Analyze grammar]

kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati |
vidhūya jaladānnīlāñ śaśilekhā śaratsviva || 16 ||
[Analyze grammar]

svabhāvatanukā nūnaṃ śokenānaśanena ca |
bhūyastanutarā sītā deśakālaviparyayāt || 17 ||
[Analyze grammar]

kadā nu rākṣasendrasya nidhāyorasi sāyakān |
sītāṃ pratyāhariṣyāmi śokamutsṛjya mānasaṃ || 18 ||
[Analyze grammar]

kadā nu khalu māṃ sādhvī sītāmarasutopamā |
sotkaṇṭhā kaṇṭhamālambya mokṣyatyānandajaṃ jalam || 19 ||
[Analyze grammar]

kadā śokamimaṃ ghoraṃ maithilī viprayogajam |
sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā || 20 ||
[Analyze grammar]

evaṃ vilapatastasya tatra rāmasya dhīmataḥ |
dinakṣayānmandavapurbhāskaro'stamupāgamat || 21 ||
[Analyze grammar]

āśvāsito lakṣmaṇena rāmaḥ saṃdhyāmupāsata |
smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: