Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā hanumato vākyaṃ yathāvadabhibhāṣitam |
rāmaḥ prītisamāyukto vākyamuttaramabravīt || 1 ||
[Analyze grammar]

kṛtaṃ hanumatā kāryaṃ sumahadbhuvi duṣkaram |
manasāpi yadanyena na śakyaṃ dharaṇītale || 2 ||
[Analyze grammar]

na hi taṃ paripaśyāmi yastareta mahārṇavam |
anyatra garuṇādvāyoranyatra ca hanūmataḥ || 3 ||
[Analyze grammar]

devadānavayakṣāṇāṃ gandharvoragarakṣasām |
apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām || 4 ||
[Analyze grammar]

praviṣṭaḥ sattvamāśritya jīvan ko nāma niṣkramet |
ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām |
yo vīryabalasaṃpanno na samaḥ syāddhanūmataḥ || 5 ||
[Analyze grammar]

bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat |
evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca || 6 ||
[Analyze grammar]

yo hi bhṛtyo niyuktaḥ sanbhartrā karmaṇi duṣkare |
kuryāttadanurāgeṇa tamāhuḥ puruṣottamam || 7 ||
[Analyze grammar]

niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ |
bhṛtyo yuktaḥ samarthaśca tamāhuḥ puruṣādhamam || 8 ||
[Analyze grammar]

tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā |
na cātmā laghutāṃ nītaḥ sugrīvaścāpi toṣitaḥ || 9 ||
[Analyze grammar]

ahaṃ ca raghuvaṃśaśca lakṣmaṇaśca mahābalaḥ |
vaidehyā darśanenādya dharmataḥ parirakṣitāḥ || 10 ||
[Analyze grammar]

idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati |
yadihāsya priyākhyāturna kurmi sadṛśaṃ priyam || 11 ||
[Analyze grammar]

eṣa sarvasvabhūtastu pariṣvaṅgo hanūmataḥ |
mayā kālamimaṃ prāpya dattastasya mahātmanaḥ || 12 ||
[Analyze grammar]

sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam |
sāgaraṃ tu samāsādya punarnaṣṭaṃ mano mama || 13 ||
[Analyze grammar]

kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ |
harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ || 14 ||
[Analyze grammar]

yadyapyeṣa tu vṛttānto vaidehyā gadito mama |
samudrapāragamane harīṇāṃ kimivottaram || 15 ||
[Analyze grammar]

ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ |
hanūmantaṃ mahābāhustato dhyānamupāgamat || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 1

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: