Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamukto hanumatā rāmo daśarathātmajaḥ |
taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ || 1 ||
[Analyze grammar]

taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ |
netrābhyāmaśrupūrṇābhyāṃ sugrīvamidamabravīt || 2 ||
[Analyze grammar]

yathaiva dhenuḥ sravati snehādvatsasya vatsalā |
tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt || 3 ||
[Analyze grammar]

maṇiratnamidaṃ dattaṃ vaidehyāḥ śvaśureṇa me |
vadhūkāle yathā baddhamadhikaṃ mūrdhni śobhate || 4 ||
[Analyze grammar]

ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ |
yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā || 5 ||
[Analyze grammar]

imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam |
adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ || 6 ||
[Analyze grammar]

ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ |
adyāsya darśanenāhaṃ prāptāṃ tāmiva cintaye || 7 ||
[Analyze grammar]

kimāha sītā vaidehī brūhi saumya punaḥ punaḥ |
parāsumiva toyena siñcantī vākyavāriṇā || 8 ||
[Analyze grammar]

itastu kiṃ duḥkhataraṃ yadimaṃ vārisaṃbhavam |
maṇiṃ paśyāmi saumitre vaidehīmāgataṃ vinā || 9 ||
[Analyze grammar]

ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati |
kṣaṇaṃ saumya na jīveyaṃ vinā tāmasitekṣaṇām || 10 ||
[Analyze grammar]

naya māmapi taṃ deśaṃ yatra dṛṣṭā mama priyā |
na tiṣṭheyaṃ kṣaṇamapi pravṛttimupalabhya ca || 11 ||
[Analyze grammar]

kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā |
bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām || 12 ||
[Analyze grammar]

śāradastimironmukho nūnaṃ candra ivāmbudaiḥ |
āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ || 13 ||
[Analyze grammar]

kimāha sītā hanumaṃstattvataḥ kathayasva me |
etena khalu jīviṣye bheṣajenāturo yathā || 14 ||
[Analyze grammar]

madhurā madhurālāpā kimāha mama bhāminī |
madvihīnā varārohā hanuman kathayasva me |
duḥkhādduḥkhataraṃ prāpya kathaṃ jīvati jānakī || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 64

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: