Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sugrīveṇaivamuktastu hṛṣṭo dadhimukhaḥ kapiḥ |
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat || 1 ||
[Analyze grammar]

sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau |
vānaraiḥ sahitaiḥ śūrairdivamevotpapāta ha || 2 ||
[Analyze grammar]

sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ |
nipatya gaganādbhūmau tadvanaṃ praviveśa ha || 3 ||
[Analyze grammar]

sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān |
vimadānuddhatān sarvānmehamānānmadhūdakam || 4 ||
[Analyze grammar]

sa tānupāgamadvīro baddhvā karapuṭāñjalim |
uvāca vacanaṃ ślakṣṇamidaṃ hṛṣṭavadaṅgadam || 5 ||
[Analyze grammar]

saumya roṣo na kartavyo yadebhirabhivāritaḥ |
ajñānād rakṣibhiḥ krodhādbhavantaḥ pratiṣedhitāḥ || 6 ||
[Analyze grammar]

yuvarājastvamīśaśca vanasyāsya mahābala |
maurkhyāt pūrvaṃ kṛto doṣastadbhavān kṣantumarhati || 7 ||
[Analyze grammar]

yathaiva hi pitā te'bhūt pūrvaṃ harigaṇeśvaraḥ |
tathā tvamapi sugrīvo nānyastu harisattama || 8 ||
[Analyze grammar]

ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha |
ihopayānaṃ sarveṣāmeteṣāṃ vanacāriṇām || 9 ||
[Analyze grammar]

sa tvadāgamanaṃ śrutvā sahaibhirhariyūthapaiḥ |
prahṛṣṭo na tu ruṣṭo'sau vanaṃ śrutvā pradharṣitam || 10 ||
[Analyze grammar]

prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ |
śīghraṃ preṣaya sarvāṃstāniti hovāca pārthivaḥ || 11 ||
[Analyze grammar]

śrutvā dadhimukhasyaitadvacanaṃ ślakṣṇamaṅgadaḥ |
abravīttān hariśreṣṭho vākyaṃ vākyaviśāradaḥ || 12 ||
[Analyze grammar]

śaṅke śruto'yaṃ vṛttānto rāmeṇa hariyūthapāḥ |
tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ || 13 ||
[Analyze grammar]

pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ |
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ || 14 ||
[Analyze grammar]

sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ |
tathāsmi kartā kartavye bhavadbhiḥ paravānaham || 15 ||
[Analyze grammar]

nājñāpayitumīśo'haṃ yuvarājo'smi yadyapi |
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā || 16 ||
[Analyze grammar]

bruvataścāṅgadaścaivaṃ śrutvā vacanamavyayam |
prahṛṣṭamanaso vākyamidamūcurvanaukasaḥ || 17 ||
[Analyze grammar]

evaṃ vakṣyati ko rājanprabhuḥ san vānararṣabha |
aiśvaryamadamatto hi sarvo'hamiti manyate || 18 ||
[Analyze grammar]

tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit |
saṃnatirhi tavākhyāti bhaviṣyacchubhabhāgyatām || 19 ||
[Analyze grammar]

sarve vayamapi prāptāstatra gantuṃ kṛtakṣaṇāḥ |
sa yatra harivīrāṇāṃ sugrīvaḥ patiravyayaḥ || 20 ||
[Analyze grammar]

tvayā hyanuktairharibhirnaiva śakyaṃ padāt padam |
kva cidgantuṃ hariśreṣṭha brūmaḥ satyamidaṃ tu te || 21 ||
[Analyze grammar]

evaṃ tu vadatāṃ teṣāmaṅgadaḥ pratyabhāṣata |
bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt || 22 ||
[Analyze grammar]

utpatantamanūtpetuḥ sarve te hariyūthapāḥ |
kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ || 23 ||
[Analyze grammar]

te'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ |
vinadanto mahānādaṃ ghanā vāteritā yathā || 24 ||
[Analyze grammar]

aṅgade hyananuprāpte sugrīvo vānarādhipaḥ |
uvāca śokopahataṃ rāmaṃ kamalalocanam || 25 ||
[Analyze grammar]

samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ |
nāgantumiha śakyaṃ tairatīte samaye hi naḥ || 26 ||
[Analyze grammar]

na matsakāśamāgacchet kṛtye hi vinipātite |
yuvarājo mahābāhuḥ plavatāṃ pravaro'ṅgadaḥ || 27 ||
[Analyze grammar]

yadyapyakṛtakṛtyānāmīdṛśaḥ syādupakramaḥ |
bhavettu dīnavadano bhrāntaviplutamānasaḥ || 28 ||
[Analyze grammar]

pitṛpaitāmahaṃ caitat pūrvakairabhirakṣitam |
na me madhuvanaṃ hanyādahṛṣṭaḥ plavageśvaraḥ || 29 ||
[Analyze grammar]

kausalyā suprajā rāma samāśvasihi suvrata |
dṛṣṭā devī na saṃdeho na cānyena hanūmatā |
na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet || 30 ||
[Analyze grammar]

hanūmati hi siddhiśca matiśca matisattama |
vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam || 31 ||
[Analyze grammar]

jāmbavānyatra netā syādaṅgadaśca baleśvaraḥ |
hanūmāṃścāpyadhiṣṭhātā na tasya gatiranyathā || 32 ||
[Analyze grammar]

mā bhūścintā samāyuktaḥ saṃpratyamitavikrama || 33 ||
[Analyze grammar]

tataḥ kila kilā śabdaṃ śuśrāvāsannamambare |
hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām |
kiṣkindhāmupayātānāṃ siddhiṃ kathayatāmiva || 34 ||
[Analyze grammar]

tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ |
āyatāñcitalāṅgūlaḥ so'bhavaddhṛṣṭamānasaḥ || 35 ||
[Analyze grammar]

ājagmuste'pi harayo rāmadarśanakāṅkṣiṇaḥ |
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram || 36 ||
[Analyze grammar]

te'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ |
nipeturharirājasya samīpe rāghavasya ca || 37 ||
[Analyze grammar]

hanūmāṃśca mahābahuḥ praṇamya śirasā tataḥ |
niyatāmakṣatāṃ devīṃ rāghavāya nyavedayat || 38 ||
[Analyze grammar]

niścitārthaṃ tatastasmin sugrīvaṃ pavanātmaje |
lakṣmaṇaḥ prītimānprītaṃ bahumānādavaikṣata || 39 ||
[Analyze grammar]

prītyā ca ramamāṇo'tha rāghavaḥ paravīrahā |
bahu mānena mahatā hanūmantamavaikṣata || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 62

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: