Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tadvacanaṃ śrutvā vālisūnurabhāṣata |
jāmbavatpramukhān sarvānanujñāpya mahākapīn || 1 ||
[Analyze grammar]

asminnevaṃgate kārye bhavatāṃ ca nivedite |
nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau || 2 ||
[Analyze grammar]

ahameko'pi paryāptaḥ sarākṣasagaṇāṃ purīm |
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam || 3 ||
[Analyze grammar]

kiṃ punaḥ sahito vīrairbalavadbhiḥ kṛtātmabhiḥ |
kṛtāstraiḥ plavagaiḥ śaktairbhavadbhirvijayaiṣibhiḥ || 4 ||
[Analyze grammar]

ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram |
saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi || 5 ||
[Analyze grammar]

brāhmamaindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā |
yadi śakrajito'strāṇi durnirīkṣyāṇi saṃyuge |
tānyahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān || 6 ||
[Analyze grammar]

bhavatāmabhyanujñāto vikramo me ruṇaddhi tam || 7 ||
[Analyze grammar]

mayātulā visṛṣṭā hi śailavṛṣṭirnirantarā |
devānapi raṇe hanyāt kiṃ punastānniśācarān || 8 ||
[Analyze grammar]

sāgaro'pyatiyādvelāṃ mandaraḥ pracaledapi |
na jāmbavantaṃ samare kampayedarivāhinī || 9 ||
[Analyze grammar]

sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ |
alameko vināśāya vīro vāyusutaḥ kapiḥ || 10 ||
[Analyze grammar]

panasasyoruvegena nīlasya ca mahātmanaḥ |
mandaro'pyavaśīryeta kiṃ punaryudhi rākṣasāḥ || 11 ||
[Analyze grammar]

sadevāsurayuddheṣu gandharvoragapakṣiṣu |
maindasya pratiyoddhāraṃ śaṃsata dvividasya vā || 12 ||
[Analyze grammar]

aśviputrau mahāvegāvetau plavagasattamau |
pitāmahavarotsekāt paramaṃ darpamāsthitau || 13 ||
[Analyze grammar]

aśvinormānanārthaṃ hi sarvalokapitāmahaḥ |
sarvāvadhyatvamatulamanayordattavānpurā || 14 ||
[Analyze grammar]

varotsekena mattau ca pramathya mahatīṃ camūm |
surāṇāmamṛtaṃ vīrau pītavantau plavaṃgamau || 15 ||
[Analyze grammar]

etāveva hi saṃkruddhau savājirathakuñjarām |
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ || 16 ||
[Analyze grammar]

ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ |
samīpaṃ gantumasmābhī rāghavasya mahātmanaḥ || 17 ||
[Analyze grammar]

dṛṣṭā devī na cānītā iti tatra nivedanam |
ayuktamiva paśyāmi bhavadbhiḥ khyātavikramaiḥ || 18 ||
[Analyze grammar]

na hi vaḥ plavate kaścinnāpi kaścit parākrame |
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ || 19 ||
[Analyze grammar]

teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā |
kimanyadatra kartavyaṃ gṛhītvā yāma jānakīm || 20 ||
[Analyze grammar]

tamevaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ |
uvāca paramaprīto vākyamarthavadarthavit || 21 ||
[Analyze grammar]

na tāvadeṣā matirakṣamā no yathā bhavānpaśyati rājaputra |
yathā tu rāmasya matirniviṣṭā tathā bhavānpaśyatu kāryasiddhim || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: