Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham |
tiṣyaśravaṇakadambamabhraśaivalaśādvalam || 1 ||
[Analyze grammar]

punarvasu mahāmīnaṃ lohitāṅgamahāgraham |
airāvatamahādvīpaṃ svātīhaṃsaviloḍitam || 2 ||
[Analyze grammar]

vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat |
bhujaṃgayakṣagandharvaprabuddhakamalotpalam || 3 ||
[Analyze grammar]

grasamāna ivākāśaṃ tārādhipamivālikhan |
haranniva sanakṣatraṃ gaganaṃ sārkamaṇḍalam || 4 ||
[Analyze grammar]

mārutasyālayaṃ śrīmān kapirvyomacaro mahān |
hanūmānmeghajālāni vikarṣanniva gacchati || 5 ||
[Analyze grammar]

pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
haritāruṇavarṇāni mahābhrāṇi cakāśire || 6 ||
[Analyze grammar]

praviśannabhrajālāni niṣkramaṃśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyate || 7 ||
[Analyze grammar]

nadannādena mahatā meghasvanamahāsvanaḥ |
ājagāma mahātejāḥ punarmadhyena sāgaram || 8 ||
[Analyze grammar]

parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān |
jyāmukta iva nārāco mahāvego'bhyupāgataḥ || 9 ||
[Analyze grammar]

sa kiṃ cidanusaṃprāptaḥ samālokya mahāgirim |
mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ || 10 ||
[Analyze grammar]

niśamya nadato nādaṃ vānarāste samantataḥ |
babhūvurutsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ || 11 ||
[Analyze grammar]

jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ |
upāmantrya harīn sarvānidaṃ vacanamabravīt || 12 ||
[Analyze grammar]

sarvathā kṛtakāryo'sau hanūmānnātra saṃśayaḥ |
na hyasyākṛtakāryasya nāda evaṃvidho bhavet || 13 ||
[Analyze grammar]

tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ |
niśamya harayo hṛṣṭāḥ samutpetustatastataḥ || 14 ||
[Analyze grammar]

te nagāgrānnagāgrāṇi śikharācchikharāṇi ca |
prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ || 15 ||
[Analyze grammar]

te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ |
vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ || 16 ||
[Analyze grammar]

tamabhraghanasaṃkāśamāpatantaṃ mahākapim |
dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayastadā || 17 ||
[Analyze grammar]

tatastu vegavāṃstasya girergirinibhaḥ kapiḥ |
nipapāta mahendrasya śikhare pādapākule || 18 ||
[Analyze grammar]

tataste prītamanasaḥ sarve vānarapuṃgavāḥ |
hanūmantaṃ mahātmānaṃ parivāryopatasthire || 19 ||
[Analyze grammar]

parivārya ca te sarve parāṃ prītimupāgatāḥ |
prahṛṣṭavadanāḥ sarve tamarogamupāgatam || 20 ||
[Analyze grammar]

upāyanāni cādāya mūlāni ca phalāni ca |
pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam || 21 ||
[Analyze grammar]

vinedurmuditāḥ ke ciccakruḥ kila kilāṃ tathā |
hṛṣṭāḥ pādapaśākhāśca āninyurvānararṣabhāḥ || 22 ||
[Analyze grammar]

hanūmāṃstu gurūn vṛddhāñjāmbavat pramukhāṃstadā |
kumāramaṅgadaṃ caiva so'vandata mahākapiḥ || 23 ||
[Analyze grammar]

sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ |
dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat || 24 ||
[Analyze grammar]

niṣasāda ca hastena gṛhītvā vālinaḥ sutam |
ramaṇīye vanoddeśe mahendrasya girestadā || 25 ||
[Analyze grammar]

hanūmānabravīddhṛṣṭastadā tān vānararṣabhān |
aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā || 26 ||
[Analyze grammar]

rakṣyamāṇā sughorābhī rākṣasībhiraninditā |
ekaveṇīdharā bālā rāmadarśanalālasā |
upavāsapariśrāntā malinā jaṭilā kṛśā || 27 ||
[Analyze grammar]

tato dṛṣṭeti vacanaṃ mahārthamamṛtopamam |
niśamya māruteḥ sarve muditā vānarā bhavan || 28 ||
[Analyze grammar]

kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ |
cakruḥ kila kilāmanye pratigarjanti cāpare || 29 ||
[Analyze grammar]

ke ciducchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ |
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ || 30 ||
[Analyze grammar]

apare tu hanūmantaṃ vānarā vāraṇopamam |
āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ || 31 ||
[Analyze grammar]

uktavākyaṃ hanūmantamaṅgadastu tadābravīt |
sarveṣāṃ harivīrāṇāṃ madhye vācamanuttamām || 32 ||
[Analyze grammar]

sattve vīrye na te kaścit samo vānaravidyate |
yadavaplutya vistīrṇaṃ sāgaraṃ punarāgataḥ || 33 ||
[Analyze grammar]

diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī |
diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam || 34 ||
[Analyze grammar]

tato'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ |
parivārya pramuditā bhejire vipulāḥ śilāḥ || 35 ||
[Analyze grammar]

śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ |
darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca |
tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ || 36 ||
[Analyze grammar]

tasthau tatrāṅgadaḥ śrīmān vānarairbahubhirvṛtaḥ |
upāsyamāno vibudhairdivi devapatiryathā || 37 ||
[Analyze grammar]

hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā |
mudā tadādhyāsitamunnataṃ mahanmahīdharāgraṃ jvalitaṃ śriyābhavat || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: