Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastu śiṃśapāmūle jānakīṃ paryavasthitām |
abhivādyābravīddiṣṭyā paśyāmi tvāmihākṣatām || 1 ||
[Analyze grammar]

tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ |
bhartṛsnehānvitaṃ vākyaṃ hanūmantamabhāṣata || 2 ||
[Analyze grammar]

kāmamasya tvamevaikaḥ kāryasya parisādhane |
paryāptaḥ paravīraghna yaśasyaste balodayaḥ || 3 ||
[Analyze grammar]

balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ |
māṃ nayed yadi kākutsthastasya tat sādṛśaṃ bhavet || 4 ||
[Analyze grammar]

tad yathā tasya vikrāntamanurūpaṃ mahātmanaḥ |
bhavatyāhavaśūrasya tattvamevopapādaya || 5 ||
[Analyze grammar]

tadarthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam |
niśamya hanumāṃstasyā vākyamuttaramabravīt || 6 ||
[Analyze grammar]

kṣiprameṣyati kākutstho haryṛkṣapravarairvṛtaḥ |
yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati || 7 ||
[Analyze grammar]

evamāśvāsya vaidehīṃ hanūmānmārutātmajaḥ |
gamanāya matiṃ kṛtvā vaidehīmabhyavādayat || 8 ||
[Analyze grammar]

tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ |
āruroha giriśreṣṭhamariṣṭamarimardanaḥ || 9 ||
[Analyze grammar]

tuṅgapadmakajuṣṭābhirnīlābhirvanarājibhiḥ |
sālatālāśvakarṇaiśca vaṃśaiśca bahubhirvṛtam || 10 ||
[Analyze grammar]

latāvitānairvitataiḥ puṣpavadbhiralaṃkṛtam |
nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam || 11 ||
[Analyze grammar]

bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam |
maharṣiyakṣagandharvakiṃnaroragasevitam || 12 ||
[Analyze grammar]

latāpādapasaṃbādhaṃ siṃhākulitakandaram |
vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam || 13 ||
[Analyze grammar]

tamārurohātibalaḥ parvataṃ plavagottamaḥ |
rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ || 14 ||
[Analyze grammar]

tena pādatalākrāntā ramyeṣu girisānuṣu |
saghoṣāḥ samaśīryanta śilāścūrṇīkṛtāstataḥ || 15 ||
[Analyze grammar]

sa tamāruhya śailendraṃ vyavardhata mahākapiḥ |
dakṣiṇāduttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ || 16 ||
[Analyze grammar]

adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ |
dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam || 17 ||
[Analyze grammar]

sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ |
prapede hariśārdūlo dakṣiṇāduttarāṃ diśam || 18 ||
[Analyze grammar]

sa tadā pīḍitastena kapinā parvatottamaḥ |
rarāsa saha tairbhūtaiḥ prāviśadvasudhātalam |
kampamānaiśca śikharaiḥ patadbhirapi ca drumaiḥ || 19 ||
[Analyze grammar]

tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ |
nipeturbhūtale rugṇāḥ śakrāyudhahatā iva || 20 ||
[Analyze grammar]

kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām |
siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve || 21 ||
[Analyze grammar]

srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā |
vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt || 22 ||
[Analyze grammar]

atipramāṇā balino dīptajihvā mahāviṣāḥ |
nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ || 23 ||
[Analyze grammar]

kiṃnaroragagandharvayakṣavidyādharāstathā |
pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganamāsthitāḥ || 24 ||
[Analyze grammar]

sa ca bhūmidharaḥ śrīmānbalinā tena pīḍitaḥ |
savṛkṣaśikharodagrāḥ praviveśa rasātalam || 25 ||
[Analyze grammar]

daśayojanavistārastriṃśadyojanamucchritaḥ |
dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 54

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: