Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm |
avekṣya hānumāṃl laṅkāṃ cintayāmāsa vānaraḥ || 1 ||
[Analyze grammar]

tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata |
laṅkāṃ pradahatā karma kiṃsvit kṛtamidaṃ mayā || 2 ||
[Analyze grammar]

dhanyāste puruṣaśreṣṭha ye buddhyā kopamutthitam |
nirundhanti mahātmāno dīptamagnimivāmbhasā || 3 ||
[Analyze grammar]

yadi dagdhā tviyaṃ laṅkā nūnamāryāpi jānakī |
dagdhā tena mayā bharturhataṃ kāryamajānatā || 4 ||
[Analyze grammar]

yadarthamayamārambhastat kāryamavasāditam |
mayā hi dahatā laṅkāṃ na sītā parirakṣitā || 5 ||
[Analyze grammar]

īṣatkāryamidaṃ kāryaṃ kṛtamāsīnna saṃśayaḥ |
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ || 6 ||
[Analyze grammar]

vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate |
laṅkāyāḥ kaściduddeśaḥ sarvā bhasmīkṛtā purī || 7 ||
[Analyze grammar]

yadi tadvihataṃ kāryaṃ mayā prajñāviparyayāt |
ihaiva prāṇasaṃnyāso mamāpi hyatirocate || 8 ||
[Analyze grammar]

kimagnau nipatāmyadya āhosvidvaḍavāmukhe |
śarīramāho sattvānāṃ dadmi sāgaravāsinām || 9 ||
[Analyze grammar]

kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ |
tau vā puruṣaśārdūlau kāryasarvasvaghātinā || 10 ||
[Analyze grammar]

mayā khalu tadevedaṃ roṣadoṣāt pradarśitam |
prathitaṃ triṣu lokeṣu kapitamanavasthitam || 11 ||
[Analyze grammar]

dhigastu rājasaṃ bhāvamanīśamanavasthitam |
īśvareṇāpi yad rāgānmayā sītā na rakṣitā || 12 ||
[Analyze grammar]

vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ |
tayorvināśe sugrīvaḥ sabandhurvinaśiṣyati || 13 ||
[Analyze grammar]

etadeva vacaḥ śrutvā bharato bhrātṛvatsalaḥ |
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum || 14 ||
[Analyze grammar]

ikṣvākuvaṃśe dharmiṣṭhe gate nāśamasaṃśayam |
bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ || 15 ||
[Analyze grammar]

tadahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ |
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ || 16 ||
[Analyze grammar]

iti cintayatastasya nimittānyupapedire |
pūramapyupalabdhāni sākṣāt punaracintayat || 17 ||
[Analyze grammar]

atha vā cārusarvāṅgī rakṣitā svena tejasā |
na naśiṣyati kalyāṇī nāgniragnau pravartate || 18 ||
[Analyze grammar]

na hi dharmānmanastasya bhāryāmamitatejasaḥ |
svacāritrābhiguptāṃ tāṃ spraṣṭumarhati pāvakaḥ || 19 ||
[Analyze grammar]

nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca |
yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ || 20 ||
[Analyze grammar]

trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā |
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati || 21 ||
[Analyze grammar]

yadvā dahanakarmāyaṃ sarvatra prabhuravyayaḥ |
na me dahati lāṅgūlaṃ kathamāryāṃ pradhakṣyati || 22 ||
[Analyze grammar]

tapasā satyavākyena ananyatvācca bhartari |
api sā nirdahedagniṃ na tāmagniḥ pradhakṣyati || 23 ||
[Analyze grammar]

sa tathā cintayaṃstatra devyā dharmaparigraham |
śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām || 24 ||
[Analyze grammar]

aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā |
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani || 25 ||
[Analyze grammar]

dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā |
jānakī na ca dagdheti vismayo'dbhuta eva naḥ || 26 ||
[Analyze grammar]

sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ |
ṛṣivākyaiśca hanumānabhavat prītamānasaḥ || 27 ||
[Analyze grammar]

tataḥ kapiḥ prāptamanorathārthastāmakṣatāṃ rājasutāṃ viditvā |
pratyakṣatastāṃ punareva dṛṣṭvā pratiprayāṇāya matiṃ cakāra || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 53

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: