Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca |
babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ || 1 ||
[Analyze grammar]

vidrutāśca bhayatrastā vinedurmṛgapakṣuṇaḥ |
rakṣasāṃ ca nimittāni krūrāṇi pratipedire || 2 ||
[Analyze grammar]

tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ |
tadvanaṃ dadṛśurbhagnaṃ taṃ ca vīraṃ mahākapim || 3 ||
[Analyze grammar]

sa tā dṛṣṭva mahābāhurmahāsattvo mahābalaḥ |
cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham || 4 ||
[Analyze grammar]

tatastaṃ girisaṃkāśamatikāyaṃ mahābalam |
rākṣasyo vānaraṃ dṛṣṭvā papracchurjanakātmajām || 5 ||
[Analyze grammar]

ko'yaṃ kasya kuto vāyaṃ kiṃnimittamihāgataḥ |
kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta || 6 ||
[Analyze grammar]

ācakṣva no viśālākṣi mā bhūtte subhage bhayam |
saṃvādamasitāpāṅge tvayā kiṃ kṛtavānayam || 7 ||
[Analyze grammar]

athābravīttadā sādhvī sītā sarvāṅgaśobhanā |
rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ || 8 ||
[Analyze grammar]

yūyamevāsya jānīta yo'yaṃ yadvā kariṣyati |
ahireva aheḥ pādān vijānāti na saṃśayaḥ || 9 ||
[Analyze grammar]

ahamapyasya bhītāsmi nainaṃ jānāmi ko'nvayam |
vedmi rākṣasamevainaṃ kāmarūpiṇamāgatam || 10 ||
[Analyze grammar]

vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam |
sthitāḥ kāścidgatāḥ kāścid rāvaṇāya niveditum || 11 ||
[Analyze grammar]

rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ |
virūpaṃ vānaraṃ bhīmamākhyātumupacakramuḥ || 12 ||
[Analyze grammar]

aśokavanikā madhye rājanbhīmavapuḥ kapiḥ |
sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ || 13 ||
[Analyze grammar]

na ca taṃ jānakī sītā hariṃ hariṇalocaṇā |
asmābhirbahudhā pṛṣṭā nivedayitumicchati || 14 ||
[Analyze grammar]

vāsavasya bhaveddūto dūto vaiśravaṇasya vā |
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā || 15 ||
[Analyze grammar]

tena tvadbhūtarūpeṇa yattattava manoharam |
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam || 16 ||
[Analyze grammar]

na tatra kaściduddeśo yastena na vināśitaḥ |
yatra sā jānakī sītā sa tena na vināśitaḥ || 17 ||
[Analyze grammar]

jānakīrakṣaṇārthaṃ vā śramādvā nopalabhyate |
atha vā kaḥ śramastasya saiva tenābhirakṣitā || 18 ||
[Analyze grammar]

cārupallavapatrāḍhyaṃ yaṃ sītā svayamāsthitā |
pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ || 19 ||
[Analyze grammar]

tasyograrūpasyograṃ tvaṃ daṇḍamājñātumarhasi |
sītā saṃbhāṣitā yena tadvanaṃ ca vināśitam || 20 ||
[Analyze grammar]

manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara |
kaḥ sītāmabhibhāṣeta yo na syāttyaktajīvitaḥ || 21 ||
[Analyze grammar]

rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ |
hutāgiriva jajvāla kopasaṃvartitekṣaṇaḥ || 22 ||
[Analyze grammar]

ātmanaḥ sadṛśāñ śūrān kiṃkarānnāma rākṣasān |
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ || 23 ||
[Analyze grammar]

teṣāmaśītisāhasraṃ kiṃkarāṇāṃ tarasvinām |
niryayurbhavanāttasmāt kūṭamudgarapāṇayaḥ || 24 ||
[Analyze grammar]

mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ |
yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ || 25 ||
[Analyze grammar]

te kapiṃ taṃ samāsādya toraṇasthamavasthitam |
abhipeturmahāvegāḥ pataṅgā iva pāvakam || 26 ||
[Analyze grammar]

te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ |
ājaghnurvānaraśreṣṭhaṃ śarairādityasaṃnibhaiḥ || 27 ||
[Analyze grammar]

hanūmānapi tejasvī śrīmānparvatasaṃnibhaḥ |
kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam || 28 ||
[Analyze grammar]

tasya saṃnādaśabdena te'bhavanbhayaśaṅkitāḥ |
dadṛśuśca hanūmantaṃ saṃdhyāmeghamivonnatam || 29 ||
[Analyze grammar]

svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim |
citraiḥ praharaṇairbhīmairabhipetustatastataḥ || 30 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ |
āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam || 31 ||
[Analyze grammar]

sa taṃ parighamādāya jaghāna rajanīcarān || 32 ||
[Analyze grammar]

sa pannagamivādāya sphurantaṃ vinatāsutaḥ |
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ || 33 ||
[Analyze grammar]

sa hatvā rākṣasān vīraḥ kiṃkarānmārutātmajaḥ |
yuddhākāṅkṣī punarvīrastoraṇaṃ samupasthitaḥ || 34 ||
[Analyze grammar]

tatastasmādbhayānmuktāḥ kati cittatra rākṣasāḥ |
nihatān kiṃkarān sarvān rāvaṇāya nyavedayan || 35 ||
[Analyze grammar]

sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ |
samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 40

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: