Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa ca vāgbhiḥ praśastābhirgamiṣyanpūjitastayā |
tasmāddeśādapakramya cintayāmāsa vānaraḥ || 1 ||
[Analyze grammar]

alpaśeṣamidaṃ kāryaṃ dṛṣṭeyamasitekṣaṇā |
trīnupāyānatikramya caturtha iha dṛśyate || 2 ||
[Analyze grammar]

na sāma rakṣaḥsu guṇāya kalpate na danamarthopaciteṣu vartate |
na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate || 3 ||
[Analyze grammar]

na cāsya kāryasya parākramādṛte viniścayaḥ kaścidihopapadyate |
hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃ cidīyuryadihādya mārdavam || 4 ||
[Analyze grammar]

kārye karmaṇi nirdiṣṭo yo bahūnyapi sādhayet |
pūrvakāryavirodhena sa kāryaṃ kartumarhati || 5 ||
[Analyze grammar]

na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ |
yo hyarthaṃ bahudhā veda sa samartho'rthasādhane || 6 ||
[Analyze grammar]

ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam |
parātmasaṃmarda viśeṣatattvavittataḥ kṛtaṃ syānmama bhartṛśāsanam || 7 ||
[Analyze grammar]

kathaṃ nu khalvadya bhavet sukhāgataṃ prasahya yuddhaṃ mama rākṣasaiḥ saha |
tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ || 8 ||
[Analyze grammar]

idamasya nṛśaṃsasya nandanopamamuttamam |
vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam || 9 ||
[Analyze grammar]

idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanamivānalaḥ |
asminbhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ || 10 ||
[Analyze grammar]

tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣvapi rākṣasādhipaḥ |
triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddhamidaṃ bhaviṣyati || 11 ||
[Analyze grammar]

ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ sametya rakṣobhirasaṃgavikramaḥ |
nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam || 12 ||
[Analyze grammar]

tato mārutavat kruddho mārutirbhīmavikramaḥ |
ūruvegena mahatā drumān kṣeptumathārabhat || 13 ||
[Analyze grammar]

tatastaddhanumān vīro babhañja pramadāvanam |
mattadvijasamāghuṣṭaṃ nānādrumalatāyutam || 14 ||
[Analyze grammar]

tadvanaṃ mathitairvṛkṣairbhinnaiśca salilāśayaiḥ |
cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam || 15 ||
[Analyze grammar]

latāgṛhaiścitragṛhaiśca nāśitairmahoragairvyālamṛgaiśca nirdhutaiḥ |
śilāgṛhairunmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tadabhūnmahadvanam || 16 ||
[Analyze grammar]

sa tasya kṛtvārthapatermahākapirmahadvyalīkaṃ manaso mahātmanaḥ |
yuyutsureko bahubhirmahābalaiḥ śriyā jvalaṃstoraṇamāśritaḥ kapiḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: