Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā tu vacanaṃ tasya vāyusūnormahātmanaḥ |
uvācātmahitaṃ vākyaṃ sītā surasutopamā || 1 ||
[Analyze grammar]

tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara |
ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā || 2 ||
[Analyze grammar]

yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ |
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi || 3 ||
[Analyze grammar]

abhijñānaṃ ca rāmasya dattaṃ harigaṇottama |
kṣiptāmīṣikāṃ kākasya kopādekākṣiśātanīm || 4 ||
[Analyze grammar]

manaḥśilāyāstikalo gaṇḍapārśve niveśitaḥ |
tvayā pranaṣṭe tilake taṃ kila smartumarhasi || 5 ||
[Analyze grammar]

sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase |
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama || 6 ||
[Analyze grammar]

eṣa cūḍāmaṇirdivyo mayā suparirakṣitaḥ |
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvāmivānagha || 7 ||
[Analyze grammar]

eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ |
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā || 8 ||
[Analyze grammar]

asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ |
rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham || 9 ||
[Analyze grammar]

dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana |
māsādūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja || 10 ||
[Analyze grammar]

ghoro rākṣasarājo'yaṃ dṛṣṭiśca na sukhā mayi |
tvāṃ ca śrutvā vipadyantaṃ na jīveyamahaṃ kṣaṇam || 11 ||
[Analyze grammar]

vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam |
athābravīnmahātejā hanumānmārutātmajaḥ || 12 ||
[Analyze grammar]

tvacchokavimukho rāmo devi satyena te śape |
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate || 13 ||
[Analyze grammar]

dṛṣṭā kathaṃ cidbhavatī na kālaḥ pariśocitum |
imaṃ muhūrtaṃ duḥkhānāmantaṃ drakṣyasi bhāmini || 14 ||
[Analyze grammar]

tāv ubhau puruṣavyāghrau rājaputrāvaninditau |
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ || 15 ||
[Analyze grammar]

hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam |
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ || 16 ||
[Analyze grammar]

yattu rāmo vijānīyādabhijñānamanindite |
prītisaṃjananaṃ tasya bhūyastvaṃ dātumarhasi || 17 ||
[Analyze grammar]

sābravīddattameveha mayābhijñānamuttamam |
etadeva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam |
śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati || 18 ||
[Analyze grammar]

sa taṃ maṇivaraṃ gṛhya śrīmānplavagasattamaḥ |
praṇamya śirasā devīṃ gamanāyopacakrame || 19 ||
[Analyze grammar]

tamutpātakṛtotsāhamavekṣya haripuṃgavam |
vardhamānaṃ mahāvegamuvāca janakātmajā |
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā || 20 ||
[Analyze grammar]

hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau |
sugrīvaṃ ca sahāmātyaṃ sarvānbrūyā anāmayam || 21 ||
[Analyze grammar]

yathā ca sa mahābāhurmāṃ tārayati rāghavaḥ |
asmādduḥkhāmbusaṃrodhāttat samādhātumarhasi || 22 ||
[Analyze grammar]

imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhirebhiḥ paribhartsanaṃ ca |
brūyāstu rāmasya gataḥ samīpaṃ śivaśca te'dhvāstu haripravīra || 23 ||
[Analyze grammar]

sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ |
tadalpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 38

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: