Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ sa kapiśārdūlastena vākyena harṣitaḥ |
sītāmuvāca tacchrutvā vākyaṃ vākyaviśāradaḥ || 1 ||
[Analyze grammar]

yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane |
sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca || 2 ||
[Analyze grammar]

strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum |
māmadhiṣṭhāya vistīrṇaṃ śatayojanamāyatam || 3 ||
[Analyze grammar]

dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite |
rāmādanyasya nārhāmi saṃsparśamiti jānaki || 4 ||
[Analyze grammar]

etatte devi sadṛśaṃ patnyāstasya mahātmanaḥ |
kā hyanyā tvāmṛte devi brūyādvacanamīdṛśam || 5 ||
[Analyze grammar]

śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ |
ceṣṭitaṃ yattvayā devi bhāṣitaṃ mama cāgrataḥ || 6 ||
[Analyze grammar]

kāraṇairbahubhirdevi rāma priyacikīrṣayā |
snehapraskannamanasā mayaitat samudīritam || 7 ||
[Analyze grammar]

laṅkāyā duṣpraveśatvāddustaratvānmahodadheḥ |
sāmarthyādātmanaścaiva mayaitat samudāhṛtam || 8 ||
[Analyze grammar]

icchāmi tvāṃ samānetumadyaiva raghubandhunā |
gurusnehena bhaktyā ca nānyathā tadudāhṛtam || 9 ||
[Analyze grammar]

yadi notsahase yātuṃ mayā sārdhamanindite |
abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat || 10 ||
[Analyze grammar]

evamuktā hanumatā sītā surasutopamā |
uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram || 11 ||
[Analyze grammar]

idaṃ śreṣṭhamabhijñānaṃ brūyāstvaṃ tu mama priyam |
śailasya citrakūṭasya pāde pūrvottare tadā || 12 ||
[Analyze grammar]

tāpasāśramavāsinyāḥ prājyamūlaphalodake |
tasmin siddhāśrame deśe mandākinyā adūrataḥ || 13 ||
[Analyze grammar]

tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu |
vihṛtya salilaklinnā tavāṅke samupāviśam || 14 ||
[Analyze grammar]

paryāyeṇa prasuptaśca mamāṅke bharatāgrajaḥ || 15 ||
[Analyze grammar]

tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat |
tamahaṃ loṣṭamudyamya vārayāmi sma vāyasaṃ || 16 ||
[Analyze grammar]

dārayan sa ca māṃ kākastatraiva parilīyate |
na cāpyuparamanmāṃsādbhakṣārthī balibhojanaḥ || 17 ||
[Analyze grammar]

utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe |
sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham || 18 ||
[Analyze grammar]

tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā |
bhakṣya gṛddhena kālena dāritā tvāmupāgatā || 19 ||
[Analyze grammar]

āsīnasya ca te śrāntā punarutsaṅgamāviśam |
krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā || 20 ||
[Analyze grammar]

bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī |
lakṣitāhaṃ tvayā nātha vāyasena prakopitā || 21 ||
[Analyze grammar]

āśīviṣa iva kruddhaḥ śvasān vākyamabhāṣathāḥ |
kena te nāganāsoru vikṣataṃ vai stanāntaram |
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā || 22 ||
[Analyze grammar]

vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣathāḥ |
nakhaiḥ sarudhiraistīkṣṇairmāmevābhimukhaṃ sthitam || 23 ||
[Analyze grammar]

putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ |
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ || 24 ||
[Analyze grammar]

tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ |
vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara || 25 ||
[Analyze grammar]

sa darbhasaṃstarādgṛhya brahmaṇo'streṇa yojayaḥ |
sa dīpta iva kālāgnirjajvālābhimukho dvijam || 26 ||
[Analyze grammar]

cikṣepitha pradīptāṃ tāmiṣīkāṃ vāyasaṃ prati |
anusṛṣṭastadā kālo jagāma vividhāṃ gatim |
trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha || 27 ||
[Analyze grammar]

sa pitrā ca parityaktaḥ suraiḥ sarvairmaharṣibhiḥ |
trīṃl lokān saṃparikramya tvāmeva śaraṇaṃ gataḥ || 28 ||
[Analyze grammar]

taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam |
vadhārhamapi kākutstha kṛpayā paryapālayaḥ |
na śarma labdhvā lokeṣu tvāmeva śaraṇaṃ gataḥ || 29 ||
[Analyze grammar]

paridyūnaṃ viṣaṇṇaṃ ca sa tvamāyāntamuktavān |
moghaṃ kartuṃ na śakyaṃ tu brāhmamastraṃ taducyatām || 30 ||
[Analyze grammar]

tatastasyākṣi kākasya hinasti sma sa dakṣiṇam || 31 ||
[Analyze grammar]

sa te tadā namaskṛtvā rājñe daśarathāya ca |
tvayā vīra visṛṣṭastu pratipede svamālayam || 32 ||
[Analyze grammar]

matkṛte kākamātre'pi brahmāstraṃ samudīritam |
kasmād yo māṃ harattvattaḥ kṣamase taṃ mahīpate || 33 ||
[Analyze grammar]

sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha |
ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ || 34 ||
[Analyze grammar]

jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam |
apārapāramakṣobhyaṃ gāmbhīryāt sāgaropamam |
bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam || 35 ||
[Analyze grammar]

evamastravidāṃ śreṣṭhaḥ sattvavānbalavānapi |
kimarthamastraṃ rakṣaḥsu na yojayasi rāghava || 36 ||
[Analyze grammar]

na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ |
rāmasya samare vegaṃ śaktāḥ prati samādhitum || 37 ||
[Analyze grammar]

tasyā vīryavataḥ kaścid yadyasti mayi saṃbhramaḥ |
kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān || 38 ||
[Analyze grammar]

bhrāturādeśamādāya lakṣmaṇo vā paraṃtapaḥ |
kasya hetorna māṃ vīraḥ paritrāti mahābalaḥ || 39 ||
[Analyze grammar]

yadi tau puruṣavyāghrau vāyvindrasamatejasau |
surāṇāmapi durdharṣo kimarthaṃ māmupekṣataḥ || 40 ||
[Analyze grammar]

mamaiva duṣkṛtaṃ kiṃ cinmahadasti na saṃśayaḥ |
samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau || 41 ||
[Analyze grammar]

kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī |
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya || 42 ||
[Analyze grammar]

srajaśca sarvaratnāni priyā yāśca varāṅganāḥ |
aiśvaryaṃ ca viśālāyāṃ pṛthivyāmapi durlabham || 43 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca |
anupravrajito rāmaṃ sumitrā yena suprajāḥ |
ānukūlyena dharmātmā tyaktvā sukhamanuttamam || 44 ||
[Analyze grammar]

anugacchati kākutsthaṃ bhrātaraṃ pālayan vane |
siṃhaskandho mahābāhurmanasvī priyadarśanaḥ || 45 ||
[Analyze grammar]

pitṛvadvartate rāme mātṛvanmāṃ samācaran |
hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ || 46 ||
[Analyze grammar]

vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā |
rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me || 47 ||
[Analyze grammar]

mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ |
niyukto dhuri yasyāṃ tu tāmudvahati vīryavān || 48 ||
[Analyze grammar]

yaṃ dṛṣṭvā rāghavo naiva vṛddhamāryamanusmarat |
sa mamārthāya kuśalaṃ vaktavyo vacanānmama |
mṛdurnityaṃ śucirdakṣaḥ priyo rāmasya lakṣmaṇaḥ || 49 ||
[Analyze grammar]

idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ |
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja |
ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te || 50 ||
[Analyze grammar]

rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā |
trātumarhasi vīra tvaṃ pātālādiva kauśikīm || 51 ||
[Analyze grammar]

tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham |
pradeyo rāghavāyeti sītā hanumate dadau || 52 ||
[Analyze grammar]

pratigṛhya tato vīro maṇiratnamanuttamam |
aṅgulyā yojayāmāsa na hyasyā prābhavadbhujaḥ || 53 ||
[Analyze grammar]

maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca |
sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ || 54 ||
[Analyze grammar]

harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ |
hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ || 55 ||
[Analyze grammar]

maṇivaramupagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt |
girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: