Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

hanumānapi vikrāntaḥ sarvaṃ śuśrāva tattvataḥ |
sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam || 1 ||
[Analyze grammar]

avekṣamāṇastāṃ devīṃ devatāmiva nandane |
tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ || 2 ||
[Analyze grammar]

yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca |
dikṣu sarvāsu mārgante seyamāsāditā mayā || 3 ||
[Analyze grammar]

cāreṇa tu suyuktena śatroḥ śaktimavekṣitā |
gūḍhena caratā tāvadavekṣitamidaṃ mayā || 4 ||
[Analyze grammar]

rākṣasānāṃ viśeṣaśca purī ceyamavekṣitā |
rākṣasādhipaterasya prabhāvo rāvaṇasya ca || 5 ||
[Analyze grammar]

yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ |
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm || 6 ||
[Analyze grammar]

ahamāśvāsayāmyenāṃ pūrṇacandranibhānanām |
adṛṣṭaduḥkhāṃ duḥkhasya na hyantamadhigacchatīm || 7 ||
[Analyze grammar]

yadi hyahamimāṃ devīṃ śokopahatacetanām |
anāśvāsya gamiṣyāmi doṣavadgamanaṃ bhavet || 8 ||
[Analyze grammar]

gate hi mayi tatreyaṃ rājaputrī yaśasvinī |
paritrāṇamavindantī jānakī jīvitaṃ tyajet || 9 ||
[Analyze grammar]

mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ |
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ || 10 ||
[Analyze grammar]

niśācarīṇāṃ pratyakṣamakṣamaṃ cābhibhāṣaṇam |
kathaṃ nu khalu kartavyamidaṃ kṛcchra gato hyaham || 11 ||
[Analyze grammar]

anena rātriśeṣeṇa yadi nāśvāsyate mayā |
sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam || 12 ||
[Analyze grammar]

rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīdvacaḥ |
kimahaṃ taṃ pratibrūyāmasaṃbhāṣya sumadhyamām || 13 ||
[Analyze grammar]

sītāsaṃdeśarahitaṃ māmitastvarayā gatam |
nirdahedapi kākutsthaḥ kruddhastīvreṇa cakṣuṣā || 14 ||
[Analyze grammar]

yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt |
vyarthamāgamanaṃ tasya sasainyasya bhaviṣyati || 15 ||
[Analyze grammar]

antaraṃ tvahamāsādya rākṣasīnāmiha sthitaḥ |
śanairāśvāsayiṣyāmi saṃtāpabahulāmimām || 16 ||
[Analyze grammar]

ahaṃ hyatitanuścaiva vanaraśca viśeṣataḥ |
vācaṃ codāhariṣyāmi mānuṣīmiha saṃskṛtām || 17 ||
[Analyze grammar]

yadi vācaṃ pradāsyāmi dvijātiriva saṃskṛtām |
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati || 18 ||
[Analyze grammar]

avaśyameva vaktavyaṃ mānuṣaṃ vākyamarthavat |
mayā sāntvayituṃ śakyā nānyatheyamaninditā || 19 ||
[Analyze grammar]

seyamālokya me rūpaṃ jānakī bhāṣitaṃ tathā |
rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati || 20 ||
[Analyze grammar]

tato jātaparitrāsā śabdaṃ kuryānmanasvinī |
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam || 21 ||
[Analyze grammar]

sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ |
nānāpraharaṇo ghoraḥ sameyādantakopamaḥ || 22 ||
[Analyze grammar]

tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ |
vadhe ca grahaṇe caiva kuryuryatnaṃ yathābalam || 23 ||
[Analyze grammar]

taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām |
dṛṣṭvā viparidhāvantaṃ bhaveyurbhayaśaṅkitāḥ || 24 ||
[Analyze grammar]

mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat |
rākṣasyo bhayavitrastā bhaveyurvikṛtānanāḥ || 25 ||
[Analyze grammar]

tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasāmapi |
rākṣasendraniyuktānāṃ rākṣasendraniveśane || 26 ||
[Analyze grammar]

te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ |
āpateyurvimarde'smin vegenodvignakāriṇaḥ || 27 ||
[Analyze grammar]

saṃkruddhastaistu parito vidhaman rakṣasāṃ balam |
śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ || 28 ||
[Analyze grammar]

māṃ vā gṛhṇīyurāplutya bahavaḥ śīghrakāriṇaḥ |
syādiyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet || 29 ||
[Analyze grammar]

hiṃsābhirucayo hiṃsyurimāṃ vā janakātmajām |
vipannaṃ syāttataḥ kāryaṃ rāmasugrīvayoridam || 30 ||
[Analyze grammar]

uddeśe naṣṭamārge'smin rākṣasaiḥ parivārite |
sāgareṇa parikṣipte gupte vasati jānakī || 31 ||
[Analyze grammar]

viśaste vā gṛhīte vā rakṣobhirmayi saṃyuge |
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane || 32 ||
[Analyze grammar]

vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ |
śatayojanavistīrṇaṃ laṅghayeta mahodadhim || 33 ||
[Analyze grammar]

kāmaṃ hantuṃ samartho'smi sahasrāṇyapi rakṣasām |
na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ || 34 ||
[Analyze grammar]

asatyāni ca yuddhāni saṃśayo me na rocate |
kaśca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam || 35 ||
[Analyze grammar]

eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe |
prāṇatyāgaśca vaidehyā bhavedanabhibhāṣaṇe || 36 ||
[Analyze grammar]

bhūtāścārthā vinaśyanti deśakālavirodhitāḥ |
viklavaṃ dūtamāsādya tamaḥ sūryodaye yathā || 37 ||
[Analyze grammar]

arthānarthāntare buddhirniścitāpi na śobhate |
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ || 38 ||
[Analyze grammar]

na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet |
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet || 39 ||
[Analyze grammar]

kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca |
iti saṃcintya hanumāṃścakāra matimānmatim || 40 ||
[Analyze grammar]

rāmamakliṣṭakarmāṇaṃ svabandhumanukīrtayan |
naināmudvejayiṣyāmi tadbandhugatamānasām || 41 ||
[Analyze grammar]

ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ |
śubhāni dharmayuktāni vacanāni samarpayan || 42 ||
[Analyze grammar]

śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram |
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe || 43 ||
[Analyze grammar]

iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadāmavekṣamāṇaḥ |
madhuramavitathaṃ jagāda vākyaṃ drumaviṭapāntaramāsthito hanūmān || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: