Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyamapriyārtā |
sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā || 1 ||
[Analyze grammar]

sā rākṣasī madhyagatā ca bhīrurvāgbhirbhṛśaṃ rāvaṇatarjitā ca |
kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā || 2 ||
[Analyze grammar]

satyaṃ batedaṃ pravadanti loke nākālamṛtyurbhavatīti santaḥ |
yatrāhamevaṃ paribhartsyamānā jīvāmi kiṃ cit kṣaṇamapyapuṇyā || 3 ||
[Analyze grammar]

sukhādvihīnaṃ bahuduḥkhapūrṇamidaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me |
vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgamivācalasya || 4 ||
[Analyze grammar]

naivāsti nūnaṃ mama doṣamatra vadhyāhamasyāpriyadarśanasya |
bhāvaṃ na cāsyāhamanupradātumalaṃ dvijo mantramivādvijāya || 5 ||
[Analyze grammar]

nūnaṃ mamāṅgānyacirādanāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ |
tasminnanāgacchati lokanāthe garbhasthajantoriva śalyakṛntaḥ || 6 ||
[Analyze grammar]

duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau |
baddhasya vadhyasya yathā niśānte rājāparādhādiva taskarasya || 7 ||
[Analyze grammar]

hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā |
eṣā vipadyāmyahamalpabhāgyā mahārṇave nauriva mūḍha vātā || 8 ||
[Analyze grammar]

tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau |
nūnaṃ viśastau mama kāraṇāttau siṃharṣabhau dvāviva vaidyutena || 9 ||
[Analyze grammar]

nūnaṃ sa kālo mṛgarūpadhārī māmalpabhāgyāṃ lulubhe tadānīm |
yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca || 10 ||
[Analyze grammar]

hā rāma satyavrata dīrghavāho hā pūrṇacandrapratimānavaktra |
hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām || 11 ||
[Analyze grammar]

ananyadevatvamiyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme |
pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām || 12 ||
[Analyze grammar]

mogho hi dharmaścarito mamāyaṃ tathaikapatnītvamidaṃ nirartham |
yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā || 13 ||
[Analyze grammar]

piturnirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca |
strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ || 14 ||
[Analyze grammar]

ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā |
moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhigjīvitamalpabhāgyā || 15 ||
[Analyze grammar]

sā jīvitaṃ kṣipramahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi |
viṣasya dātā na tu me'sti kaścicchastrasya vā veśmani rākṣasasya || 16 ||
[Analyze grammar]

śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā |
udbadhya veṇyudgrathanena śīghramahaṃ gamiṣyāmi yamasya mūlam || 17 ||
[Analyze grammar]

itīva sītā bahudhā vilapya sarvātmanā rāmamanusmarantī |
pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitamāsasāda || 18 ||
[Analyze grammar]

upasthitā sā mṛdur sarvagātrī śākhāṃ gṛhītvātha nagasya tasya |
tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ || 19 ||
[Analyze grammar]

śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke |
prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 26

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: