Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ |
kāścijjagmustadākhyātuṃ rāvaṇasya tarasvinaḥ || 1 ||
[Analyze grammar]

tataḥ sītāmupāgamya rākṣasyo ghoradarśanāḥ |
punaḥ paruṣamekārthamanarthārthamathābruvan || 2 ||
[Analyze grammar]

hantedānīṃ tavānārye sīte pāpaviniścaye |
rākṣasyo bhakṣayiṣyanti māṃsametad yathāsukham || 3 ||
[Analyze grammar]

sītāṃ tābhiranāryābhirdṛṣṭvā saṃtarjitāṃ tadā |
rākṣasī trijaṭāvṛddhā śayānā vākyamabravīt || 4 ||
[Analyze grammar]

ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha |
janakasya sutāmiṣṭāṃ snuṣāṃ daśarathasya ca || 5 ||
[Analyze grammar]

svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ |
rākṣasānāmabhāvāya bharturasyā bhavāya ca || 6 ||
[Analyze grammar]

evamuktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ |
sarvā evābruvanbhītāstrijaṭāṃ tāmidaṃ vacaḥ || 7 ||
[Analyze grammar]

kathayasva tvayā dṛṣṭaḥ svapne'yaṃ kīdṛśo niśi || 8 ||
[Analyze grammar]

tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam |
uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam || 9 ||
[Analyze grammar]

gajadantamayīṃ divyāṃ śibikāmantarikṣagām |
yuktāṃ vājisahasreṇa svayamāsthāya rāghavaḥ || 10 ||
[Analyze grammar]

svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā |
sāgareṇa parikṣiptaṃ śvetaparvatamāsthitā |
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā || 11 ||
[Analyze grammar]

rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam |
ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ || 12 ||
[Analyze grammar]

tatastau naraśārdūlau dīpyamānau svatejasā |
śuklamālyāmbaradharau jānakīṃ paryupasthitau || 13 ||
[Analyze grammar]

tatastasya nagasyāgre ākāśasthasya dantinaḥ |
bhartrā parigṛhītasya jānakī skandhamāśritā || 14 ||
[Analyze grammar]

bharturaṅkāt samutpatya tataḥ kamalalocanā |
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī || 15 ||
[Analyze grammar]

tatastābhyāṃ kumārābhyāmāsthitaḥ sa gajottamaḥ |
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ || 16 ||
[Analyze grammar]

pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam |
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ |
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā || 17 ||
[Analyze grammar]

vimānāt puṣpakādadya rāvaṇaḥ patito bhuvi |
kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ || 18 ||
[Analyze grammar]

rathena kharayuktena raktamālyānulepanaḥ |
prayāto dakṣiṇāmāśāṃ praviṣṭaḥ kardamaṃ hradam || 19 ||
[Analyze grammar]

kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī |
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati || 20 ||
[Analyze grammar]

varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit |
uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam || 21 ||
[Analyze grammar]

samājaśca mahān vṛtto gītavāditraniḥsvanaḥ |
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām || 22 ||
[Analyze grammar]

laṅkā ceyaṃ purī ramyā savājirathasaṃkulā |
sāgare patitā dṛṣṭā bhagnagopuratoraṇā || 23 ||
[Analyze grammar]

pītva tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ |
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ || 24 ||
[Analyze grammar]

kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ |
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade || 25 ||
[Analyze grammar]

apagacchata naśyadhvaṃ sītāmāpnoti rāghavaḥ |
ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ || 26 ||
[Analyze grammar]

priyāṃ bahumatāṃ bhāryāṃ vanavāsamanuvratām |
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ || 27 ||
[Analyze grammar]

tadalaṃ krūravākyairvaḥ sāntvamevābhidhīyatām |
abhiyācāma vaidehīmetaddhi mama rocate || 28 ||
[Analyze grammar]

yasyā hyevaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate |
sā duḥkhairbahubhirmuktā priyaṃ prāpnotyanuttamam || 29 ||
[Analyze grammar]

bhartsitāmapi yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā |
rāghavāddhi bhayaṃ ghoraṃ rākṣasānāmupasthitam || 30 ||
[Analyze grammar]

praṇipāta prasannā hi maithilī janakātmajā |
alameṣā paritrātuṃ rākṣasyo mahato bhayāt || 31 ||
[Analyze grammar]

api cāsyā viśālākṣyā na kiṃ cidupalakṣaye |
viruddhamapi cāṅgeṣu susūkṣmamapi lakṣmaṇam || 32 ||
[Analyze grammar]

chāyā vaiguṇya mātraṃ tu śaṅke duḥkhamupasthitam |
aduḥkhārhāmimāṃ devīṃ vaihāyasamupasthitām || 33 ||
[Analyze grammar]

arthasiddhiṃ tu vaidehyāḥ paśyāmyahamupasthitām |
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca || 34 ||
[Analyze grammar]

nimittabhūtametattu śrotumasyā mahat priyam |
dṛśyate ca sphuraccakṣuḥ padmapatramivāyatam || 35 ||
[Analyze grammar]

īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ |
akasmādeva vaidehyā bāhurekaḥ prakampate || 36 ||
[Analyze grammar]

kareṇuhastapratimaḥ savyaścoruranuttamaḥ |
vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam || 37 ||
[Analyze grammar]

pakṣī ca śākhā nilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī |
sukhāgatāṃ vācamudīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: