Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prasaktāśrumukhītyevaṃ bruvantī janakātmajā |
adhomukhamukhī bālā vilaptumupacakrame || 1 ||
[Analyze grammar]

unmatteva pramatteva bhrāntacitteva śocatī |
upāvṛttā kiśorīva viveṣṭantī mahītale || 2 ||
[Analyze grammar]

rāghavasyāpramattasya rakṣasā kāmarūpiṇā |
rāvaṇena pramathyāhamānītā krośatī balāt || 3 ||
[Analyze grammar]

rākṣasī vaśamāpannā bhartyamānā sudāruṇam |
cintayantī suduḥkhārtā nāhaṃ jīvitumutsahe || 4 ||
[Analyze grammar]

na hi me jīvitenārtho naivārthairna ca bhūṣaṇaiḥ |
vasantyā rākṣasī madhye vinā rāmaṃ mahāratham || 5 ||
[Analyze grammar]

dhiṅ māmanāryāmasatīṃ yāhaṃ tena vinā kṛtā |
muhūrtamapi rakṣāmi jīvitaṃ pāpajīvitā || 6 ||
[Analyze grammar]

kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā |
bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam || 7 ||
[Analyze grammar]

bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham |
na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā || 8 ||
[Analyze grammar]

caraṇenāpi savyena na spṛśeyaṃ niśācaram |
rāvaṇaṃ kiṃ punarahaṃ kāmayeyaṃ vigarhitam || 9 ||
[Analyze grammar]

pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam |
yo nṛśaṃsa svabhāvena māṃ prārthayitumicchati || 10 ||
[Analyze grammar]

chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā |
rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram || 11 ||
[Analyze grammar]

khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ |
sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt || 12 ||
[Analyze grammar]

rākṣasānāṃ janasthāne sahasrāṇi caturdaśa |
yenaikena nirastāni sa māṃ kiṃ nābhipadyate || 13 ||
[Analyze grammar]

niruddhā rāvaṇenāhamalpavīryeṇa rakṣasā |
samarthaḥ khalu me bhartā rāvaṇaṃ hantumāhave || 14 ||
[Analyze grammar]

virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ |
raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate || 15 ||
[Analyze grammar]

kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā |
na tu rāghavabāṇānāṃ gatirodhī ha vidyate || 16 ||
[Analyze grammar]

kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ |
rakṣasāpahṛtāṃ bhāryāmiṣṭāṃ nābhyavapadyate || 17 ||
[Analyze grammar]

ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ |
jānannapi hi tejasvī dharṣaṇāṃ marṣayiṣyati || 18 ||
[Analyze grammar]

hṛteti yo'dhigatvā māṃ rāghavāya nivedayet |
gṛdhrarājo'pi sa raṇe rāvaṇena nipātitaḥ || 19 ||
[Analyze grammar]

kṛtaṃ karma mahattena māṃ tadābhyavapadyatā |
tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā || 20 ||
[Analyze grammar]

yadi māmiha jānīyādvartamānāṃ sa rāghavaḥ |
adya bāṇairabhikruddhaḥ kuryāl lokamarākṣasaṃ || 21 ||
[Analyze grammar]

vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim |
rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet || 22 ||
[Analyze grammar]

tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe |
yathāhamevaṃ rudatī tathā bhūyo na saṃśayaḥ |
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ || 23 ||
[Analyze grammar]

na hi tābhyāṃ ripurdṛṣṭo muhūtamapi jīvati |
citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā |
acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet || 24 ||
[Analyze grammar]

acireṇaiva kālena prāpsyāmyeva manoratham |
duṣprasthāno'yamākhyāti sarveṣāṃ vo viparyayaḥ || 25 ||
[Analyze grammar]

yādṛśāni tu dṛśyante laṅkāyāmaśubhāni tu |
acireṇaiva kālena bhaviṣyati hataprabhā || 26 ||
[Analyze grammar]

nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe |
śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā || 27 ||
[Analyze grammar]

puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā |
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā || 28 ||
[Analyze grammar]

nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe |
śroṣyāmi nacirādeva duḥkhārtānāmiha dhvanim || 29 ||
[Analyze grammar]

sāndhakārā hatadyotā hatarākṣasapuṃgavā |
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ || 30 ||
[Analyze grammar]

yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ |
jānīyādvartamānāṃ hi rāvaṇasya niveśane || 31 ||
[Analyze grammar]

anena tu nṛśaṃsena rāvaṇenādhamena me |
samayo yastu nirdiṣṭastasya kālo'yamāgataḥ || 32 ||
[Analyze grammar]

akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ |
adharmāttu mahotpāto bhaviṣyati hi sāmpratam || 33 ||
[Analyze grammar]

naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ |
dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati || 34 ||
[Analyze grammar]

sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam |
rāmaṃ raktāntanayanamapaśyantī suduḥkhitā || 35 ||
[Analyze grammar]

yadi kaścit pradātā me viṣasyādya bhavediha |
kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā || 36 ||
[Analyze grammar]

nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ |
jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam || 37 ||
[Analyze grammar]

nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ |
devalokamito yātastyaktvā dehaṃ mahītale || 38 ||
[Analyze grammar]

dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam || 39 ||
[Analyze grammar]

atha vā na hi tasyārthe dharmakāmasya dhīmataḥ |
mayā rāmasya rājarṣerbhāryayā paramātmanaḥ || 40 ||
[Analyze grammar]

dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ |
nāśayanti kṛtaghrāstu na rāmo nāśayiṣyati || 41 ||
[Analyze grammar]

kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me |
yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī || 42 ||
[Analyze grammar]

śreyo me jīvitānmartuṃ vihīnā yā mahātmanā |
rāmādakliṣṭacāritrācchūrācchatrunibarhaṇāt || 43 ||
[Analyze grammar]

atha vā nyastaśastrau tau vane mūlaphalāśanau |
bhrātarau hi nara śreṣṭhau carantau vanagocarau || 44 ||
[Analyze grammar]

atha vā rākṣasendreṇa rāvaṇena durātmanā |
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau || 45 ||
[Analyze grammar]

sāhamevaṃgate kāle martumicchāmi sarvathā |
na ca me vihito mṛtyurasminduḥkhe'pi vartati || 46 ||
[Analyze grammar]

dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ |
jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye || 47 ||
[Analyze grammar]

priyānna saṃbhavedduḥkhamapriyādadhikaṃ bhayam |
tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām || 48 ||
[Analyze grammar]

sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā |
prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 24

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: