Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ |
pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām || 1 ||
[Analyze grammar]

yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā |
yathā yathā priyaṃ vaktā paribhūtastathā tathā || 2 ||
[Analyze grammar]

saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ |
dravato mārgamāsādya hayāniva susārathiḥ || 3 ||
[Analyze grammar]

vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate |
jane tasmiṃstvanukrośaḥ snehaśca kila jāyate || 4 ||
[Analyze grammar]

etasmāt kāraṇānna tāṃ ghatayāmi varānane |
vadhārhāmavamānārhāṃ mithyāpravrajite ratām || 5 ||
[Analyze grammar]

paruṣāṇi hi vākyāni yāni yāni bravīṣi mām |
teṣu teṣu vadho yuktastava maithili dāruṇaḥ || 6 ||
[Analyze grammar]

evamuktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ |
krodhasaṃrambhasaṃyuktaḥ sītāmuttaramabravīt || 7 ||
[Analyze grammar]

dvau māsau rakṣitavyau me yo'vadhiste mayā kṛtaḥ |
tataḥ śayanamāroha mama tvaṃ varavarṇini || 8 ||
[Analyze grammar]

dvābhyāmūrdhvaṃ tu māsābhyāṃ bhartāraṃ māmanicchatīm |
mama tvāṃ prātarāśārthamārabhante mahānase || 9 ||
[Analyze grammar]

tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm |
devagandharvakanyāstā viṣedurvipulekṣaṇāḥ || 10 ||
[Analyze grammar]

oṣṭhaprakārairaparā netravaktraistathāparāḥ |
sītāmāśvāsayāmāsustarjitāṃ tena rakṣasā || 11 ||
[Analyze grammar]

tābhirāśvāsitā sītā rāvaṇaṃ rākṣasādhipam |
uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam || 12 ||
[Analyze grammar]

nūnaṃ na te janaḥ kaścidasinniḥśreyase sthitaḥ |
nivārayati yo na tvāṃ karmaṇo'smādvigarhitāt || 13 ||
[Analyze grammar]

māṃ hi dharmātmanaḥ patnīṃ śacīmiva śacīpateḥ |
tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ || 14 ||
[Analyze grammar]

rākṣasādhama rāmasya bhāryāmamitatejasaḥ |
uktavānasi yat pāpaṃ kva gatastasya mokṣyase || 15 ||
[Analyze grammar]

yathā dṛptaśca mātaṅgaḥ śaśaśca sahitau vane |
tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ || 16 ||
[Analyze grammar]

sa tvamikṣvākunāthaṃ vai kṣipanniha na lajjase |
cakṣuṣo viṣayaṃ tasya na tāvadupagacchasi || 17 ||
[Analyze grammar]

ime te nayane krūre virūpe kṛṣṇapiṅgale |
kṣitau na patite kasmānmāmanāryanirīkṣitaḥ || 18 ||
[Analyze grammar]

tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca |
kathaṃ vyāharato māṃ te na jihvā pāpa śīryate || 19 ||
[Analyze grammar]

asaṃdeśāttu rāmasya tapasaścānupālanāt |
na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā || 20 ||
[Analyze grammar]

nāpahartumahaṃ śakyā tasya rāmasya dhīmataḥ |
vidhistava vadhārthāya vihito nātra saṃśayaḥ || 21 ||
[Analyze grammar]

śūreṇa dhanadabhrātā balaiḥ samuditena ca |
apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam || 22 ||
[Analyze grammar]

sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ |
vivṛtya nayane krūre jānakīmanvavaikṣata || 23 ||
[Analyze grammar]

nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ |
siṃhasattvagatiḥ śrīmāndīptajihvogralocanaḥ || 24 ||
[Analyze grammar]

calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ |
raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ || 25 ||
[Analyze grammar]

śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ |
amṛtotpādanaddhena bhujaṃgeneva mandaraḥ || 26 ||
[Analyze grammar]

taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ |
raktapallavapuṣpābhyāmaśokābhyāmivācalaḥ || 27 ||
[Analyze grammar]

avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ |
uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan || 28 ||
[Analyze grammar]

anayenābhisaṃpannamarthahīnamanuvrate |
nāśayāmyahamadya tvāṃ sūryaḥ saṃdhyāmivaujasā || 29 ||
[Analyze grammar]

ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ |
saṃdideśa tataḥ sarvā rākṣasīrghoradarśanāḥ || 30 ||
[Analyze grammar]

ekākṣīmekakarṇāṃ ca karṇaprāvaraṇāṃ tathā |
gokarṇīṃ hastikarṇīṃ ca lambakarṇīmakarṇikām || 31 ||
[Analyze grammar]

hastipadya śvapadyau ca gopadīṃ pādacūlikām |
ekākṣīmekapādīṃ ca pṛthupādīmapādikām || 32 ||
[Analyze grammar]

atimātraśirogrīvāmatimātrakucodarīm |
atimātrāsyanetrāṃ ca dīrghajihvāmajihvikām |
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm || 33 ||
[Analyze grammar]

yathā madvaśagā sītā kṣipraṃ bhavati jānakī |
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca || 34 ||
[Analyze grammar]

pratilomānulomaiśca sāmadānādibhedanaiḥ |
āvartayata vaidehīṃ daṇḍasyodyamanena ca || 35 ||
[Analyze grammar]

iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ |
kāmamanyuparītātmā jānakīṃ paryatarjayat || 36 ||
[Analyze grammar]

upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī |
pariṣvajya daśagrīvamidaṃ vacanamabravīt || 37 ||
[Analyze grammar]

mayā krīḍa mahārājasītayā kiṃ tavānayā |
akāmāṃ kāmayānasya śarīramupatapyate |
icchantīṃ kāmayānasya prītirbhavati śobhanā || 38 ||
[Analyze grammar]

evamuktastu rākṣasyā samutkṣiptastato balī |
jvaladbhāskaravarṇābhaṃ praviveśa niveśanam || 39 ||
[Analyze grammar]

devagandharvakanyāśca nāgakanyāśca tāstataḥ |
parivārya daśagrīvaṃ viviśustadgṛhottamam || 40 ||
[Analyze grammar]

sa maithilīṃ dharmaparāmavasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ |
vihāya sītāṃ madanena mohitaḥ svameva veśma praviveśa bhāsvaram || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 20

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: