Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasyālayavariṣṭhasya madhye vipulamāyatam |
dadarśa bhavanaśreṣṭhaṃ hanūmānmārutātmajaḥ || 1 ||
[Analyze grammar]

ardhayojanavistīrṇamāyataṃ yojanaṃ hi tat |
bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam || 2 ||
[Analyze grammar]

mārgamāṇastu vaidehīṃ sītāmāyatalocanām |
sarvataḥ paricakrāma hanūmānarisūdanaḥ || 3 ||
[Analyze grammar]

caturviṣāṇairdviradaistriviṣāṇaistathaiva ca |
parikṣiptamasaṃbādhaṃ rakṣyamāṇamudāyudhaiḥ || 4 ||
[Analyze grammar]

rākṣasībhiśca patnībhī rāvaṇasya niveśanam |
āhṛtābhiśca vikramya rājakanyābhirāvṛtam || 5 ||
[Analyze grammar]

tannakramakarākīrṇaṃ timiṃgilajhaṣākulam |
vāyuvegasamādhūtaṃ pannagairiva sāgaram || 6 ||
[Analyze grammar]

yā hi vaiśvaraṇe lakṣmīryā cendre harivāhane |
sā rāvaṇagṛhe sarvā nityamevānapāyinī || 7 ||
[Analyze grammar]

yā ca rājñaḥ kuberasya yamasya varuṇasya ca |
tādṛśī tadviśiṣṭā vā ṛddhī rakṣo gṛheṣviha || 8 ||
[Analyze grammar]

tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam |
bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ || 9 ||
[Analyze grammar]

brahmaṇo'rthe kṛtaṃ divyaṃ divi yadviśvakarmaṇā |
vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam || 10 ||
[Analyze grammar]

pareṇa tapasā lebhe yat kuberaḥ pitāmahāt |
kuberamojasā jitvā lebhe tad rākṣaseśvaraḥ || 11 ||
[Analyze grammar]

īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ |
sukṛtairācitaṃ stambhaiḥ pradīptamiva ca śriyā || 12 ||
[Analyze grammar]

merumandarasaṃkāśairullikhadbhirivāmbaram |
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam || 13 ||
[Analyze grammar]

jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā |
hemasopānasaṃyuktaṃ cārupravaravedikam || 14 ||
[Analyze grammar]

jālavātāyanairyuktaṃ kāñcanaiḥ sthāṭikairapi |
indranīlamahānīlamaṇipravaravedikam |
vimānaṃ puṣpakaṃ divyamāruroha mahākapiḥ || 15 ||
[Analyze grammar]

tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam |
divyaṃ saṃmūrchitaṃ jighran rūpavantamivānilam || 16 ||
[Analyze grammar]

sa gandhastaṃ mahāsattvaṃ bandhurbandhumivottamam |
ita ehītyuvāceva tatra yatra sa rāvaṇaḥ || 17 ||
[Analyze grammar]

tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām |
rāvaṇasya manaḥkāntāṃ kāntāmiva varastriyam || 18 ||
[Analyze grammar]

maṇisopānavikṛtāṃ hemajālavirājitām |
sphāṭikairāvṛtatalāṃ dantāntaritarūpikām || 19 ||
[Analyze grammar]

muktābhiśca pravālaiśca rūpyacāmīkarairapi |
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām || 20 ||
[Analyze grammar]

samairṛjubhiratyuccaiḥ samantāt suvibhūṣitaiḥ |
stambhaiḥ pakṣairivātyuccairdivaṃ saṃprasthitāmiva || 21 ||
[Analyze grammar]

mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā |
pṛthivīmiva vistīrṇāṃ sarāṣṭragṛhamālinīm || 22 ||
[Analyze grammar]

nāditāṃ mattavihagairdivyagandhādhivāsitām |
parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām || 23 ||
[Analyze grammar]

dhūmrāmagarudhūpena vimalāṃ haṃsapāṇḍurām |
citrāṃ puṣpopahāreṇa kalmāṣīmiva suprabhām || 24 ||
[Analyze grammar]

manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm |
tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīmiva || 25 ||
[Analyze grammar]

indriyāṇīndriyārthaistu pañca pañcabhiruttamaiḥ |
tarpayāmāsa māteva tadā rāvaṇapālitā || 26 ||
[Analyze grammar]

svargo'yaṃ devaloko'yamindrasyeyaṃ purī bhavet |
siddhirveyaṃ parā hi syādityamanyata mārutiḥ || 27 ||
[Analyze grammar]

pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān |
dhūrtāniva mahādhūrtairdevanena parājitān || 28 ||
[Analyze grammar]

dīpānāṃ ca prakāśena tejasā rāvaṇasya ca |
arcirbhirbhūṣaṇānāṃ ca pradīptetyabhyamanyata || 29 ||
[Analyze grammar]

tato'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam |
sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam || 30 ||
[Analyze grammar]

parivṛtte'rdharātre tu pānanidrāvaśaṃ gatam |
krīḍitvoparataṃ rātrau suṣvāpa balavattadā || 31 ||
[Analyze grammar]

tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam |
niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat || 32 ||
[Analyze grammar]

tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ |
apaśyat padmagandhīni vadanāni suyoṣitām || 33 ||
[Analyze grammar]

prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye |
punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā || 34 ||
[Analyze grammar]

imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ |
ambujānīva phullāni prārthayanti punaḥ punaḥ || 35 ||
[Analyze grammar]

iti vāmanyata śrīmānupapattyā mahākapiḥ |
mene hi guṇatastāni samāni salilodbhavaiḥ || 36 ||
[Analyze grammar]

sā tasya śuśubhe śālā tābhiḥ strībhirvirājitā |
śāradīva prasannā dyaustārābhirabhiśobhitā || 37 ||
[Analyze grammar]

sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ |
yathā hyuḍupatiḥ śrīmāṃstārābhirabhisaṃvṛtaḥ || 38 ||
[Analyze grammar]

yāścyavante'mbarāttārāḥ puṇyaśeṣasamāvṛtāḥ |
imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā || 39 ||
[Analyze grammar]

tārāṇāmiva suvyaktaṃ mahatīnāṃ śubhārciṣām |
prabhāvarṇaprasādāśca virejustatra yoṣitām || 40 ||
[Analyze grammar]

vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ |
pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ || 41 ||
[Analyze grammar]

vyāvṛttatilakāḥ kāścit kāścidudbhrāntanūpurāḥ |
pārśve galitahārāśca kāścit paramayoṣitaḥ || 42 ||
[Analyze grammar]

mukhā hāravṛtāścānyāḥ kāścit prasrastavāsasaḥ |
vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ || 43 ||
[Analyze grammar]

sukuṇḍaladharāścānyā vicchinnamṛditasrajaḥ |
gajendramṛditāḥ phullā latā iva mahāvane || 44 ||
[Analyze grammar]

candrāṃśukiraṇābhāśca hārāḥ kāsāṃ cidutkaṭāḥ |
haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām || 45 ||
[Analyze grammar]

aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ |
hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan || 46 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ |
āpagā iva tā rejurjaghanaiḥ pulinairiva || 47 ||
[Analyze grammar]

kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ |
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ || 48 ||
[Analyze grammar]

mṛduṣvaṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ |
babhūvurbhūṣaṇānīva śubhā bhūṣaṇarājayaḥ || 49 ||
[Analyze grammar]

aṃśukāntāśca kāsāṃ cinmukhamārutakampitāḥ |
uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ || 50 ||
[Analyze grammar]

tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ |
nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire || 51 ||
[Analyze grammar]

vavalguścātra kāsāṃ cit kuṇḍalāni śubhārciṣām |
mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām || 52 ||
[Analyze grammar]

śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ |
tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā || 53 ||
[Analyze grammar]

rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ |
mukhāni sma sapatnīnāmupājighranpunaḥ punaḥ || 54 ||
[Analyze grammar]

atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ |
asvatantrāḥ sapatnīnāṃ priyamevācaraṃstadā || 55 ||
[Analyze grammar]

bāhūnupanidhāyānyāḥ pārihārya vibhūṣitāḥ |
aṃśukāni ca ramyāṇi pramadāstatra śiśyire || 56 ||
[Analyze grammar]

anyā vakṣasi cānyasyāstasyāḥ kā cit punarbhujam |
aparā tvaṅkamanyasyāstasyāścāpyaparā bhujau || 57 ||
[Analyze grammar]

ūrupārśvakaṭīpṛṣṭhamanyonyasya samāśritāḥ |
parasparaniviṣṭāṅgyo madasnehavaśānugāḥ || 58 ||
[Analyze grammar]

anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ |
ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ || 59 ||
[Analyze grammar]

anyonyabhujasūtreṇa strīmālāgrathitā hi sā |
māleva grathitā sūtre śuśubhe mattaṣaṭpadā || 60 ||
[Analyze grammar]

latānāṃ mādhave māsi phullānāṃ vāyusevanāt |
anyonyamālāgrathitaṃ saṃsaktakusumoccayam || 61 ||
[Analyze grammar]

vyativeṣṭitasuskanthamanyonyabhramarākulam |
āsīdvanamivoddhūtaṃ strīvanaṃ rāvaṇasya tat || 62 ||
[Analyze grammar]

uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā |
vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām || 63 ||
[Analyze grammar]

rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ |
jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva || 64 ||
[Analyze grammar]

rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ |
rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ || 65 ||
[Analyze grammar]

na tatra kā cit pramadā prasahya vīryopapannena guṇena labdhā |
na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu || 66 ||
[Analyze grammar]

na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacāra yuktā |
bhāryābhavattasya na hīnasattvā na cāpi kāntasya na kāmanīyā || 67 ||
[Analyze grammar]

babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī |
imā yathā rākṣasarājabhāryāḥ sujātamasyeti hi sādhubuddheḥ || 68 ||
[Analyze grammar]

punaśca so'cintayadārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā |
athāyamasyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭamanāryakarma || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 7

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: