Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk |
vicacāra kapirlaṅkāṃ lāghavena samanvitaḥ || 1 ||
[Analyze grammar]

āsasādātha lakṣmīvān rākṣasendraniveśanam |
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam || 2 ||
[Analyze grammar]

rakṣitaṃ rākṣasairbhīmaiḥ siṃhairiva mahadvanam |
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ || 3 ||
[Analyze grammar]

rūpyakopahitaiścitraistoraṇairhemabhūṣitaiḥ |
vicitrābhiśca kakṣyābhirdvāraiśca rucirairvṛtam || 4 ||
[Analyze grammar]

gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ |
upasthitamasaṃhāryairhayaiḥ syandanayāyibhiḥ || 5 ||
[Analyze grammar]

siṃhavyāghratanutrāṇairdāntakāñcanarājataiḥ |
ghoṣavadbhirvicitraiśca sadā vicaritaṃ rathaiḥ || 6 ||
[Analyze grammar]

bahuratnasamākīrṇaṃ parārdhyāsanabhājanam |
mahārathasamāvāsaṃ mahārathamahāsanam || 7 ||
[Analyze grammar]

dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ |
vividhairbahusāhasraiḥ paripūrṇaṃ samantataḥ || 8 ||
[Analyze grammar]

vinītairantapālaiśca rakṣobhiśca surakṣitam |
mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ || 9 ||
[Analyze grammar]

muditapramadā ratnaṃ rākṣasendraniveśanam |
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam || 10 ||
[Analyze grammar]

tad rājaguṇasaṃpannaṃ mukhyaiśca varacandanaiḥ |
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam || 11 ||
[Analyze grammar]

nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā |
samudramiva gambhīraṃ samudramiva niḥsvanam || 12 ||
[Analyze grammar]

mahātmāno mahadveśma mahāratnaparicchadam |
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ || 13 ||
[Analyze grammar]

virājamānaṃ vapuṣā gajāśvarathasaṃkulam |
laṅkābharaṇamityeva so'manyata mahākapiḥ || 14 ||
[Analyze grammar]

gṛhādgṛhaṃ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ || 15 ||
[Analyze grammar]

avaplutya mahāvegaḥ prahastasya niveśanam |
tato'nyat pupluve veśma mahāpārśvasya vīryavān || 16 ||
[Analyze grammar]

atha meghapratīkāśaṃ kumbhakarṇaniveśanam |
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ || 17 ||
[Analyze grammar]

mahodarasya ca tathā virūpākṣasya caiva hi |
vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca |
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ || 18 ||
[Analyze grammar]

śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ |
tathā cendrajito veśma jagāma hariyūthapaḥ || 19 ||
[Analyze grammar]

jambumāleḥ sumāleśca jagāma hariyūthapaḥ |
raśmiketośca bhavanaṃ sūryaśatrostathaiva ca || 20 ||
[Analyze grammar]

dhūmrākṣasya ca saṃpāterbhavanaṃ mārutātmajaḥ |
vidyudrūpasya bhīmasya ghanasya vighanasya ca || 21 ||
[Analyze grammar]

śukanābhasya vakrasya śaṭhasya vikaṭasya ca |
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ || 22 ||
[Analyze grammar]

yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ |
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca || 23 ||
[Analyze grammar]

karālasya piśācasya śoṇitākṣasya caiva hi |
kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ || 24 ||
[Analyze grammar]

teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ |
teṣāmṛddhimatāmṛddhiṃ dadarśa sa mahākapiḥ || 25 ||
[Analyze grammar]

sarveṣāṃ samatikramya bhavanāni samantataḥ |
āsasādātha lakṣmīvān rākṣasendraniveśanam || 26 ||
[Analyze grammar]

rāvaṇasyopaśāyinyo dadarśa harisattamaḥ |
vicaran hariśārdūlo rākṣasīrvikṛtekṣaṇāḥ |
śūlamudgarahastāśca śakto tomaradhāriṇīḥ || 27 ||
[Analyze grammar]

dadarśa vividhān gulmāṃstasya rakṣaḥpatergṛhe || 28 ||
[Analyze grammar]

raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān |
kulīnān rūpasaṃpannān gajānparagajārujān || 29 ||
[Analyze grammar]

niṣṭhitān gajaśikhāyāmairāvatasamānyudhi |
nihantṝnparasainyānāṃ gṛhe tasmindadarśa saḥ || 30 ||
[Analyze grammar]

kṣarataśca yathā meghān sravataśca yathā girīn |
meghastanitanirghoṣāndurdharṣān samare paraiḥ || 31 ||
[Analyze grammar]

sahasraṃ vāhinīstatra jāmbūnadapariṣkṛtāḥ |
hemajālairavicchinnāstaruṇādityasaṃnibhāḥ || 32 ||
[Analyze grammar]

dadarśa rākṣasendrasya rāvaṇasya niveśane |
śibikā vividhākārāḥ sa kapirmārutātmajaḥ || 33 ||
[Analyze grammar]

latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca |
krīḍāgṛhāṇi cānyāni dāruparvatakānapi || 34 ||
[Analyze grammar]

kāmasya gṛhakaṃ ramyaṃ divāgṛhakameva ca |
dadarśa rākṣasendrasya rāvaṇasya niveśane || 35 ||
[Analyze grammar]

sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam |
dhvajayaṣṭibhirākīrṇaṃ dadarśa bhavanottamam || 36 ||
[Analyze grammar]

anantaratnanicayaṃ nidhijālaṃ samantataḥ |
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapateriva || 37 ||
[Analyze grammar]

arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca |
virarājātha tadveśma raśmimāniva raśmibhiḥ || 38 ||
[Analyze grammar]

jāmbūnadamayānyeva śayanānyāsanāni ca |
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ || 39 ||
[Analyze grammar]

madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam |
manoramamasaṃbādhaṃ kuberabhavanaṃ yathā || 40 ||
[Analyze grammar]

nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca |
mṛdaṅgatalaghoṣaiśca ghoṣavadbhirvināditam || 41 ||
[Analyze grammar]

prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam |
suvyūḍhakakṣyaṃ hanumānpraviveśa mahāgṛham || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: