Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ sa madhyaṃ gatamaṃśumantaṃ jyotsnāvitānaṃ mahadudvamantam |
dadarśa dhīmāndivi bhānumantaṃ goṣṭhe vṛṣaṃ mattamiva bhramantam || 1 ||
[Analyze grammar]

lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam |
bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśumathābhiyāntam || 2 ||
[Analyze grammar]

yā bhāti lakṣmīrbhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā |
tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā || 3 ||
[Analyze grammar]

haṃso yathā rājatapañjurasthaḥ siṃho yathā mandarakandarasthaḥ |
vīro yathā garvitakuñjarasthaścandro'pi babhrāja tathāmbarasthaḥ || 4 ||
[Analyze grammar]

sthitaḥ kakudmāniva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ |
hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ || 5 ||
[Analyze grammar]

prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥ piśitāśadoṣaḥ |
rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavānpradoṣaḥ || 6 ||
[Analyze grammar]

tantrī svanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ |
naktaṃcarāścāpi tathā pravṛttā vihartumatyadbhutaraudravṛttāḥ || 7 ||
[Analyze grammar]

mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni |
vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni || 8 ||
[Analyze grammar]

parasparaṃ cādhikamākṣipanti bhujāṃśca pīnānadhivikṣipanti |
mattapralāpānadhivikṣipanti mattāni cānyonyamadhikṣipanti || 9 ||
[Analyze grammar]

rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti |
dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti || 10 ||
[Analyze grammar]

mahāgajaiścāpi tathā nadadbhiḥ sūpūjitaiścāpi tathā susadbhiḥ |
rarāja vīraiśca viniḥśvasadbhirhrado bhujaṅgairiva niḥśvasadbhiḥ || 11 ||
[Analyze grammar]

buddhipradhānān rucirābhidhānān saṃśraddadhānāñjagataḥ pradhānān |
nānāvidhānān rucirābhidhānāndadarśa tasyāṃ puri yātudhānān || 12 ||
[Analyze grammar]

nananda dṛṣṭvā sa ca tān surūpānnānāguṇānātmaguṇānurūpān |
vidyotamānān sa ca tān surūpāndadarśa kāṃścicca punarvirūpān || 13 ||
[Analyze grammar]

tato varārhāḥ suviśuddhabhāvāsteṣāṃ striyastatra mahānubhāvāḥ |
priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ || 14 ||
[Analyze grammar]

śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ |
dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍāḥ || 15 ||
[Analyze grammar]

anyāḥ punarharmyatalopaviṣṭāstatra priyāṅkeṣu sukhopaviṣṭāḥ |
bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmānmanadābhiviṣṭāḥ || 16 ||
[Analyze grammar]

aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ |
punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ || 17 ||
[Analyze grammar]

tataḥ priyānprāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ |
gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ || 18 ||
[Analyze grammar]

candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ |
vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānāmiva cārumālāḥ || 19 ||
[Analyze grammar]

na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām |
latāṃ praphullāmiva sādhujātāṃ dadarśa tanvīṃ manasābhijātām || 20 ||
[Analyze grammar]

sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām |
bharturmanaḥ śrīmadanupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām || 21 ||
[Analyze grammar]

uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm |
sujātapakṣmāmabhiraktakaṇṭhīṃ vane pravṛttāmiva nīlakaṇṭhīm || 22 ||
[Analyze grammar]

avyaktalekhāmiva candralekhāṃ pāṃsupradigdhāmiva hemalekhām |
kṣataprarūḍhāmiva bāṇalekhāṃ vāyuprabhinnāmiva meghalekhām || 23 ||
[Analyze grammar]

sītāmapaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya |
babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 4

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: