Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

saṃstūyamāno hanumān vyavardhata mahābalaḥ |
samāvidhya ca lāṅgūlaṃ harṣācca balameyivān || 1 ||
[Analyze grammar]

tasya saṃstūyamānasya sarvairvānarapuṃgavaiḥ |
tejasāpūryamāṇasya rūpamāsīdanuttamam || 2 ||
[Analyze grammar]

yathā vijṛmbhate siṃho vivṛddho girigahvare |
mārutasyaurasaḥ putrastathā saṃprati jṛmbhate || 3 ||
[Analyze grammar]

aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ |
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ || 4 ||
[Analyze grammar]

harīṇāmutthito madhyāt saṃprahṛṣṭatanūruhaḥ |
abhivādya harīn vṛddhān hanumānidamabravīt || 5 ||
[Analyze grammar]

arujanparvatāgrāṇi hutāśanasakho'nilaḥ |
balavānaprameyaśca vāyurākāśagocaraḥ || 6 ||
[Analyze grammar]

tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ |
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ || 7 ||
[Analyze grammar]

utsaheyaṃ hi vistīrṇamālikhantamivāmbaram |
meruṃ girimasaṃgena parigantuṃ sahasraśaḥ || 8 ||
[Analyze grammar]

bāhuvegapraṇunnena sāgareṇāhamutsahe |
samāplāvayituṃ lokaṃ saparvatanadīhradam || 9 ||
[Analyze grammar]

mamorujaṅghāvegena bhaviṣyati samutthitaḥ |
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ || 10 ||
[Analyze grammar]

pannagāśanamākāśe patantaṃ pakṣisevitam |
vainateyamahaṃ śaktaḥ parigantuṃ sahasraśaḥ || 11 ||
[Analyze grammar]

udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam |
anastamitamādityamabhigantuṃ samutsahe || 12 ||
[Analyze grammar]

tato bhūmimasaṃspṛśya punarāgantumutsahe |
pravegenaiva mahatā bhīmena plavagarṣabhāḥ || 13 ||
[Analyze grammar]

utsaheyamatikrāntuṃ sarvānākāśagocarān |
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm || 14 ||
[Analyze grammar]

parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ |
hariṣye coruvegena plavamāno mahārṇavam || 15 ||
[Analyze grammar]

latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ |
anuyāsyati māmadya plavamānaṃ vihāyasā |
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare || 16 ||
[Analyze grammar]

carantaṃ ghoramākāśamutpatiṣyantameva ca |
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ || 17 ||
[Analyze grammar]

mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ |
divamāvṛtya gacchantaṃ grasamānamivāmbaram || 18 ||
[Analyze grammar]

vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān |
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ || 19 ||
[Analyze grammar]

vainateyasya vā śaktirmama vā mārutasya vā |
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam |
na hi bhūtaṃ prapaśyāmi yo māṃ plutamanuvrajet || 20 ||
[Analyze grammar]

nimeṣāntaramātreṇa nirālambhanamambaram |
sahasā nipatiṣyāmi ghanādvidyudivotthitā || 21 ||
[Analyze grammar]

bhaviṣyati hi me rūpaṃ plavamānasya sāgaram |
viṣṇoḥ prakramamāṇasya tadā trīn vikramāniva || 22 ||
[Analyze grammar]

buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā |
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ || 23 ||
[Analyze grammar]

mārutasya samo vege garuḍasya samo jave |
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ || 24 ||
[Analyze grammar]

vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ |
vikramya sahasā hastādamṛtaṃ tadihānaye |
laṅkāṃ vāpi samutkṣipya gaccheyamiti me matiḥ || 25 ||
[Analyze grammar]

tamevaṃ vānaraśreṣṭhaṃ garjantamamitaujasaṃ |
uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ || 26 ||
[Analyze grammar]

vīra kesariṇaḥ putra vegavanmārutātmaja |
jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ || 27 ||
[Analyze grammar]

tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ |
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ || 28 ||
[Analyze grammar]

ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca |
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam || 29 ||
[Analyze grammar]

sthāsyāmaścaikapādena yāvadāgamanaṃ tava |
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām || 30 ||
[Analyze grammar]

tatastu hariśārdūlastānuvāca vanaukasaḥ |
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati || 31 ||
[Analyze grammar]

etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ |
śikharāṇi mahendrasya sthirāṇi ca mahānti ca || 32 ||
[Analyze grammar]

etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ |
plavato dhārayiṣyanti yojanānāmitaḥ śatam || 33 ||
[Analyze grammar]

tatastu mārutaprakhyaḥ sa harirmārutātmajaḥ |
āruroha nagaśreṣṭhaṃ mahendramarimardanaḥ || 34 ||
[Analyze grammar]

vṛtaṃ nānāvidhairvṛkṣairmṛgasevitaśādvalam |
latākusumasaṃbādhaṃ nityapuṣpaphaladrumam || 35 ||
[Analyze grammar]

siṃhaśārdūlacaritaṃ mattamātaṅgasevitam |
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam || 36 ||
[Analyze grammar]

mahadbhirucchritaṃ śṛṅgairmahendraṃ sa mahābalaḥ |
vicacāra hariśreṣṭho mahendrasamavikramaḥ || 37 ||
[Analyze grammar]

pādābhyāṃ pīḍitastena mahāśailo mahātmanā |
rarāsa siṃhābhihato mahānmatta iva dvipaḥ || 38 ||
[Analyze grammar]

mumoca salilotpīḍān viprakīrṇaśiloccayaḥ |
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ || 39 ||
[Analyze grammar]

nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ |
utpatadbhirvihaṃgaiśca vidyādharagaṇairapi || 40 ||
[Analyze grammar]

tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ |
śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ || 41 ||
[Analyze grammar]

niḥśvasadbhistadā taistu bhujagairardhaniḥsṛtaiḥ |
sapatāka ivābhāti sa tadā dharaṇīdharaḥ || 42 ||
[Analyze grammar]

ṛṣibhistrāsa saṃbhrāntaistyajyamānaḥ śiloccayaḥ |
sīdanmahati kāntāre sārthahīna ivādhvagaḥ || 43 ||
[Analyze grammar]

sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā |
manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 66

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: