Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm |
jāmbavān samudīkṣyaivaṃ hanumantamathābravīt || 1 ||
[Analyze grammar]

vīra vānaralokasya sarvaśāstravidāṃ vara |
tūṣṇīmekāntamāśritya hanuman kiṃ na jalpasi || 2 ||
[Analyze grammar]

hanuman harirājasya sugrīvasya samo hyasi |
rāmalakṣmaṇayoścāpi tejasā ca balena ca || 3 ||
[Analyze grammar]

ariṣṭaneminaḥ putrau vainateyo mahābalaḥ |
garutmāniva vikhyāta uttamaḥ sarvapakṣiṇām || 4 ||
[Analyze grammar]

bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ |
bhujagānuddharanpakṣī mahāvego mahāyaśāḥ || 5 ||
[Analyze grammar]

pakṣayoryadbalaṃ tasya tāvadbhujabalaṃ tava |
vikramaścāpi vegaśca na te tenāpahīyate || 6 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca sattvaṃ ca harisattama |
viśiṣṭaṃ sarvabhūteṣu kimātmānaṃ na budhyase || 7 ||
[Analyze grammar]

apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā |
ajñaneti parikhyātā patnī kesariṇo hareḥ || 8 ||
[Analyze grammar]

abhiśāpādabhūttāta vānarī kāmarūpiṇī |
duhitā vānarendrasya kuñjarasya mahātmanaḥ || 9 ||
[Analyze grammar]

kapitve cārusarvāṅgī kadā cit kāmarūpiṇī |
mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī || 10 ||
[Analyze grammar]

acarat parvatasyāgre prāvṛḍambudasaṃnibhe |
vicitramālyābharaṇā mahārhakṣaumavāsinī || 11 ||
[Analyze grammar]

tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham |
sthitāyāḥ parvatasyāgre māruto'paharacchanaiḥ || 12 ||
[Analyze grammar]

sa dadarśa tatastasyā vṛttāv ūrū susaṃhatau |
stanau ca pīnau sahitau sujātaṃ cāru cānanam || 13 ||
[Analyze grammar]

tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm |
dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ || 14 ||
[Analyze grammar]

sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ |
manmathāviṣṭasarvāṅgo gatātmā tāmaninditām || 15 ||
[Analyze grammar]

sā tu tatraiva saṃbhrāntā suvṛttā vākyamabravīt |
ekapatnīvratamidaṃ ko nāśayitumicchati || 16 ||
[Analyze grammar]

añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata |
na tvāṃ hiṃsāmi suśroṇi mā bhūtte subhage bhayam || 17 ||
[Analyze grammar]

manasāsmi gato yattvāṃ pariṣvajya yaśasvini |
vīryavānbuddhisaṃpannaḥ putrastava bhaviṣyati || 18 ||
[Analyze grammar]

abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane |
phalaṃ ceti jighṛkṣustvamutplutyābhyapato divam || 19 ||
[Analyze grammar]

śatāni trīṇi gatvātha yojanānāṃ mahākape |
tejasā tasya nirdhūto na viṣādaṃ tato gataḥ || 20 ||
[Analyze grammar]

tāvadāpatatastūrṇamantarikṣaṃ mahākape |
kṣiptamindreṇa te vajraṃ krodhāviṣṭena dhīmatā || 21 ||
[Analyze grammar]

tataḥ śailāgraśikhare vāmo hanurabhajyata |
tato hi nāmadheyaṃ te hanumāniti kīrtyate || 22 ||
[Analyze grammar]

tatastvāṃ nihataṃ dṛṣṭvā vāyurgandhavahaḥ svayam |
trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ || 23 ||
[Analyze grammar]

saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati |
prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ || 24 ||
[Analyze grammar]

prasādite ca pavane brahmā tubhyaṃ varaṃ dadau |
aśastravadhyatāṃ tāta samare satyavikrama || 25 ||
[Analyze grammar]

vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca |
sahasranetraḥ prītātmā dadau te varamuttamam || 26 ||
[Analyze grammar]

svacchandataśca maraṇaṃ te bhūyāditi vai prabho |
sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ || 27 ||
[Analyze grammar]

mārutasyaurasaḥ putrastejasā cāpi tatsamaḥ |
tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ || 28 ||
[Analyze grammar]

vayamadya gataprāṇā bhavānasmāsu sāmpratam |
dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ || 29 ||
[Analyze grammar]

trivikrame mayā tāta saśailavanakānanā |
triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam || 30 ||
[Analyze grammar]

tadā cauṣadhayo'smābhiḥ saṃcitā devaśāsanāt |
niṣpannamamṛtaṃ yābhistadāsīnno mahadbalam || 31 ||
[Analyze grammar]

sa idānīmahaṃ vṛddhaḥ parihīnaparākramaḥ |
sāmprataṃ kālamasmākaṃ bhavān sarvaguṇānvitaḥ || 32 ||
[Analyze grammar]

tadvijṛmbhasva vikrāntaḥ plavatāmuttamo hyasi |
tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī || 33 ||
[Analyze grammar]

uttiṣṭha hariśārdūla laṅghayasva mahārṇavam |
parā hi sarvabhūtānāṃ hanumanyā gatistava || 34 ||
[Analyze grammar]

viṣāṇṇā harayaḥ sarve hanuman kimupekṣase |
vikramasva mahāvego viṣṇustrīn vikramāniva || 35 ||
[Analyze grammar]

tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ |
praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahadātmanastadā || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: