Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ |
svaṃ svaṃ gatau samutsāhamāhustatra yathākramam || 1 ||
[Analyze grammar]

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ |
maindaśca dvividaścaiva suṣeṇo jāmbavāṃstathā || 2 ||
[Analyze grammar]

ābabhāṣe gajastatra plaveyaṃ daśayojanam |
gavākṣo yojanānyāha gamiṣyāmīti viṃśatim || 3 ||
[Analyze grammar]

gavayo vānarastatra vānarāṃstānuvāca ha |
triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ || 4 ||
[Analyze grammar]

śarabho vānarastatra vānarāṃstānuvāca ha |
catvāriṃśadgamiṣyāmi yojanānāṃ na saṃśayaḥ || 5 ||
[Analyze grammar]

vānarāṃstu mahātejā abravīdgandhamādanaḥ |
yojanānāṃ gamiṣyāmi pañcāśattu na saṃśayaḥ || 6 ||
[Analyze grammar]

maindastu vānarastatra vānarāṃstānuvāca ha |
yojanānāṃ paraṃ ṣaṣṭimahaṃ plavitumutsahe || 7 ||
[Analyze grammar]

tatastatra mahātejā dvividaḥ pratyabhāṣata |
gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham || 8 ||
[Analyze grammar]

suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān |
aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ || 9 ||
[Analyze grammar]

teṣāṃ kathayatāṃ tatra sarvāṃstānanumānya ca |
tato vṛddhatamasteṣāṃ jāmbavānpratyabhāṣata || 10 ||
[Analyze grammar]

pūrvamasmākamapyāsīt kaścidgatiparākramaḥ |
te vayaṃ vayasaḥ pāramanuprāptāḥ sma sāmpratam || 11 ||
[Analyze grammar]

kiṃ tu naivaṃ gate śakyamidaṃ kāryamupekṣitum |
yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau || 12 ||
[Analyze grammar]

sāmprataṃ kālabhedena yā gatistāṃ nibodhata |
navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ || 13 ||
[Analyze grammar]

tāṃśca sarvān hariśreṣṭhāñjāmbavānpunarabravīt |
na khalvetāvadevāsīdgamane me parākramaḥ || 14 ||
[Analyze grammar]

mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ |
pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ || 15 ||
[Analyze grammar]

sa idānīmahaṃ vṛddhaḥ plavane mandavikramaḥ |
yauvane ca tadāsīnme balamapratimaṃ paraiḥ || 16 ||
[Analyze grammar]

saṃpratyetāvatīṃ śaktiṃ gamane tarkayāmyaham |
naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati || 17 ||
[Analyze grammar]

athottaramudārārthamabravīdaṅgadastadā |
anumānya mahāprājño jāmbavantaṃ mahākapim || 18 ||
[Analyze grammar]

ahametadgamiṣyāmi yojanānāṃ śataṃ mahat |
nivartane tu me śaktiḥ syānna veti na niścitam || 19 ||
[Analyze grammar]

tamuvāca hariśreṣṭho jāmbavān vākyakovidaḥ |
jñāyate gamane śaktistava haryṛkṣasattama || 20 ||
[Analyze grammar]

kāmaṃ śatasahasraṃ vā na hyeṣa vidhirucyate |
yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum || 21 ||
[Analyze grammar]

na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana |
bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama || 22 ||
[Analyze grammar]

bhavān kalatramasmākaṃ svāmibhāve vyavasthitaḥ |
svāmī kalatraṃ sainyasya gatireṣā paraṃtapa || 23 ||
[Analyze grammar]

tasmāt kalatravattāta pratipālyaḥ sadā bhavān |
api caitasya kāryasya bhavānmūlamariṃdama || 24 ||
[Analyze grammar]

mūlamarthasya saṃrakṣyameṣa kāryavidāṃ nayaḥ |
mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ || 25 ||
[Analyze grammar]

tadbhavānasyā kāryasya sādhane satyavikramaḥ |
buddhivikramasaṃpanno heturatra paraṃtapaḥ || 26 ||
[Analyze grammar]

guruśca guruputraśca tvaṃ hi naḥ kapisattama |
bhavantamāśritya vayaṃ samarthā hyarthasādhane || 27 ||
[Analyze grammar]

uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ |
pratyuvācottaraṃ vākyaṃ vālisūnurathāṅgadaḥ || 28 ||
[Analyze grammar]

yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ |
punaḥ khalvidamasmābhiḥ kāryaṃ prāyopaveśanam || 29 ||
[Analyze grammar]

na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ |
tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam || 30 ||
[Analyze grammar]

sa hi prasāde cātyarthaṃ kope ca harirīśvaraḥ |
atītya tasya saṃdeśaṃ vināśo gamane bhavet || 31 ||
[Analyze grammar]

tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ |
tadbhavāneva dṛṣṭārthaḥ saṃcintayitumarhati || 32 ||
[Analyze grammar]

so'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ |
jāmbavānuttaraṃ vākyaṃ provācedaṃ tato'ṅgadam || 33 ||
[Analyze grammar]

asya te vīra kāryasya na kiṃ cit parihīyate |
eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati || 34 ||
[Analyze grammar]

tataḥ pratītaṃ plavatāṃ variṣṭhamekāntamāśritya sukhopaviṣṭam |
saṃcodayāmāsa haripravīro haripravīraṃ hanumantameva || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 64

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: