Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ |
saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ || 1 ||
[Analyze grammar]

saṃpātervacanaṃ śrutvā harayo rāvaṇakṣayam |
hṛṣṭāḥ sāgaramājagmuḥ sītādarśanakāṅkṣiṇaḥ || 2 ||
[Analyze grammar]

abhikramya tu taṃ deśaṃ dadṛśurbhīmavikramāḥ |
kṛtsnaṃ lokasya mahataḥ pratibimbamiva sthitam || 3 ||
[Analyze grammar]

dakṣiṇasya samudrasya samāsādyottarāṃ diśam |
saṃniveśaṃ tataścakruḥ sahitā vānarottamāḥ || 4 ||
[Analyze grammar]

sattvairmahadbhirvikṛtaiḥ krīḍadbhirvividhairjale |
vyāttāsyaiḥ sumahākāyairūrmibhiśca samākulam || 5 ||
[Analyze grammar]

prasuptamiva cānyatra krīḍantamiva cānyataḥ |
kva cit parvatamātraiśca jalarāśibhirāvṛtam || 6 ||
[Analyze grammar]

saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ |
romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ || 7 ||
[Analyze grammar]

ākāśamiva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ |
viṣeduḥ sahasā sarve kathaṃ kāryamiti bruvan || 8 ||
[Analyze grammar]

viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt |
āśvāsayāmāsa harīnbhayārtān harisattamaḥ || 9 ||
[Analyze grammar]

na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ |
viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ || 10 ||
[Analyze grammar]

viṣādo'yaṃ prasahate vikrame paryupasthite |
tejasā tasya hīnasya puruṣārtho na sidhyati || 11 ||
[Analyze grammar]

tasyāṃ rātryāṃ vyatītāyāmaṅgado vānaraiḥ saha |
harivṛddhaiḥ samāgamya punarmantramamantrayat || 12 ||
[Analyze grammar]

sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau |
vāsavaṃ parivāryeva marutāṃ vāhinī sthitā || 13 ||
[Analyze grammar]

ko'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet |
anyatra vālitanayādanyatra ca hanūmataḥ || 14 ||
[Analyze grammar]

tatastān harivṛddhāṃśca tacca sainyamariṃdamaḥ |
anumānyāṅgadaḥ śrīmān vākyamarthavadabravīt || 15 ||
[Analyze grammar]

ka idānīṃ mahātejā laṅghayiṣyati sāgaram |
kaḥ kariṣyati sugrīvaṃ satyasaṃdhamariṃdamam || 16 ||
[Analyze grammar]

ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ |
imāṃśca yūthapān sarvānmocayet ko mahābhayāt || 17 ||
[Analyze grammar]

kasya prasādāddārāṃśca putrāṃścaiva gṛhāṇi ca |
ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam || 18 ||
[Analyze grammar]

kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam |
abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam || 19 ||
[Analyze grammar]

yadi kaścit samartho vaḥ sāgaraplavane hariḥ |
sa dadātviha naḥ śīghraṃ puṇyāmabhayadakṣiṇām || 20 ||
[Analyze grammar]

aṅgadasya vacaḥ śrutvā na kaścit kiṃ cidabravīt |
stimitevābhavat sarvā sā tatra harivāhinī || 21 ||
[Analyze grammar]

punarevāṅgadaḥ prāha tān harīn harisattamaḥ |
sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ || 22 ||
[Analyze grammar]

vyapadeśya kule jātāḥ pūjitāścāpyabhīkṣṇaśaḥ |
na hi vo gamane saṃgaḥ kadā cidapi kasya cit || 23 ||
[Analyze grammar]

bruvadhvaṃ yasya yā śaktirgamane plavagarṣabhāḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 63

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: