Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktvā muniśreṣṭhamarudaṃ duḥkhito bhṛśam |
atha dhyātvā muhūrtaṃ tu bhagavānidamabravīt || 1 ||
[Analyze grammar]

pakṣau ca te prapakṣau ca punaranyau bhaviṣyataḥ |
cakṣuṣī caiva prāṇāśca vikramaśca balaṃ ca te || 2 ||
[Analyze grammar]

purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam |
dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama || 3 ||
[Analyze grammar]

rājā daśaratho nāma kaścidikṣvākunandanaḥ |
tasya putro mahātejā rāmo nāma bhaviṣyati || 4 ||
[Analyze grammar]

araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati |
tasminnarthe niyuktaḥ sanpitrā satyaparākramaḥ || 5 ||
[Analyze grammar]

nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati |
rākṣasendro janasthānādavadhyaḥ suradānavaiḥ || 6 ||
[Analyze grammar]

sā ca kāmaiḥ pralobhyantī bhakṣyairbhojyaiśca maithilī |
na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī || 7 ||
[Analyze grammar]

paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ |
yadannamamṛtaprakhyaṃ surāṇāmapi durlabham || 8 ||
[Analyze grammar]

tadannaṃ maithilī prāpya vijñāyendrādidaṃ tviti |
agramuddhṛtya rāmāya bhūtale nirvapiṣyati || 9 ||
[Analyze grammar]

yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ |
devatvaṃ gatayorvāpi tayorannamidaṃ tviti || 10 ||
[Analyze grammar]

eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṃgamāḥ |
ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama || 11 ||
[Analyze grammar]

sarvathā tu na gantavyamīdṛśaḥ kva gamiṣyasi |
deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase || 12 ||
[Analyze grammar]

utsaheyamahaṃ kartumadyaiva tvāṃ sapakṣakam |
ihasthastvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi || 13 ||
[Analyze grammar]

tvayāpi khalu tat kāryaṃ tayośca nṛpaputrayoḥ |
brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca || 14 ||
[Analyze grammar]

icchāmyahamapi draṣṭuṃ bhrātaru rāmalakṣmaṇau |
necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 61

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: