Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastaddāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam |
ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā || 1 ||
[Analyze grammar]

bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ |
pariśrānto na śaknomi vacanaṃ paribhāṣitum || 2 ||
[Analyze grammar]

ahaṃ caiva jaṭāyuśca saṃgharṣāddarpamohitau |
ākāśaṃ patitau vīrau jighāsantau parākramam || 3 ||
[Analyze grammar]

kailāsaśikhare baddhvā munīnāmagrataḥ paṇam |
raviḥ syādanuyātavyo yāvadastaṃ mahāgirim || 4 ||
[Analyze grammar]

athāvāṃ yugapat prāptāvapaśyāva mahītale |
rathacakrapramāṇāni nagarāṇi pṛthak pṛthak || 5 ||
[Analyze grammar]

kva cidvāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva |
gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ || 6 ||
[Analyze grammar]

tūrṇamutpatya cākāśamādityapathamāsthitau |
āvāmālokayāvastadvanaṃ śādvalasaṃsthitam || 7 ||
[Analyze grammar]

upalairiva saṃchannā dṛśyate bhūḥ śiloccayaiḥ |
āpagābhiśca saṃvītā sūtrairiva vasuṃdharā || 8 ||
[Analyze grammar]

himavāṃścaiva vindhyaśca meruśca sumahānnagaḥ |
bhūtale saṃprakāśante nāgā iva jalāśaye || 9 ||
[Analyze grammar]

tīvrasvedaśca khedaśca bhayaṃ cāsīttadāvayoḥ |
samāviśata mohaśca mohānmūrchā ca dāruṇā || 10 ||
[Analyze grammar]

na digvijñāyate yāmyā nāgenyā na ca vāruṇī |
yugānte niyato loko hato dagdha ivāgninā || 11 ||
[Analyze grammar]

yatnena mahatā bhūyo raviḥ samavalokitaḥ |
tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau || 12 ||
[Analyze grammar]

jaṭāyurmāmanāpṛcchya nipapāta mahīṃ tataḥ |
taṃ dṛṣṭvā tūrṇamākāśādātmānaṃ muktavānaham || 13 ||
[Analyze grammar]

pakṣibhyāṃ ca mayā gupto jaṭāyurna pradahyata |
pramādāttatra nirdagdhaḥ patan vāyupathādaham || 14 ||
[Analyze grammar]

āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam |
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ || 15 ||
[Analyze grammar]

rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca |
sarvathā martumevecchanpatiṣye śikharādgireḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 60

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: