Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tatastadamṛtāsvādaṃ gṛdhrarājena bhāṣitam |
niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ || 1 ||
[Analyze grammar]

jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ |
bhūtalāt sahasotthāya gṛdhrarājānamabravīt || 2 ||
[Analyze grammar]

kva sītā kena vā dṛṣṭā ko vā harati maithilīm |
tadākhyātu bhavān sarvaṃ gatirbhava vanaukasām || 3 ||
[Analyze grammar]

ko dāśarathibāṇānāṃ vajraveganipātinām |
svayaṃ lakṣmaṇamuktānāṃ na cintayati vikramam || 4 ||
[Analyze grammar]

sa harīnprītisaṃyuktān sītā śrutisamāhitān |
punarāśvāsayanprīta idaṃ vacanamabravīt || 5 ||
[Analyze grammar]

śrūyatāmiha vaidehyā yathā me haraṇaṃ śrutam |
yena cāpi mamākhyātaṃ yatra cāyatalocanā || 6 ||
[Analyze grammar]

ahamasmin girau durge bahuyojanamāyate |
cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ || 7 ||
[Analyze grammar]

taṃ māmevaṃgataṃ putraḥ supārśvo nāma nāmataḥ |
āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ || 8 ||
[Analyze grammar]

tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṃgamāḥ |
mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam || 9 ||
[Analyze grammar]

sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ |
gatasūryo'hani prāpto mama putro hyanāmiṣaḥ || 10 ||
[Analyze grammar]

sa mayā vṛddhabhāvācca kopācca paribhartsitaḥ |
kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ || 11 ||
[Analyze grammar]

sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ |
anumānya yathātattvamidaṃ vacanamabravīt || 12 ||
[Analyze grammar]

ahaṃ tāta yathākālamāmiṣārthī khamāplutaḥ |
mahendrasya girerdvāramāvṛtya ca samāsthitaḥ || 13 ||
[Analyze grammar]

tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām |
panthānameko'dhyavasaṃ saṃniroddhumavāṅmukhaḥ || 14 ||
[Analyze grammar]

tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām |
striyamādāya gacchan vai bhinnāñjanacayopamaḥ || 15 ||
[Analyze grammar]

so'hamabhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ |
tena sāmnā vinītena panthānamabhiyācitaḥ || 16 ||
[Analyze grammar]

na hi sāmopapannānāṃ prahartā vidyate kva cit |
nīceṣvapi janaḥ kaścit kimaṅga bata madvidhaḥ || 17 ||
[Analyze grammar]

sa yātastejasā vyoma saṃkṣipanniva vegataḥ |
athāhaṃ khe carairbhūtairabhigamya sabhājitaḥ || 18 ||
[Analyze grammar]

diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ |
kathaṃ cit sakalatro'sau gataste svastyasaṃśayam || 19 ||
[Analyze grammar]

evamuktastato'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ |
sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ || 20 ||
[Analyze grammar]

harandāśaratherbhāryāṃ rāmasya janakātmajām |
bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām || 21 ||
[Analyze grammar]

rāmalakṣmaṇayornāma krośantīṃ muktamūrdhajām |
eṣa kālātyayastāvaditi vākyavidāṃ varaḥ || 22 ||
[Analyze grammar]

etamarthaṃ samagraṃ me supārśvaḥ pratyavedayat |
tacchrutvāpi hi me buddhirnāsīt kā cit parākrame || 23 ||
[Analyze grammar]

apakṣo hi kathaṃ pakṣī karma kiṃ cidupakramet |
yattu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā || 24 ||
[Analyze grammar]

śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam |
vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ |
yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ || 25 ||
[Analyze grammar]

te bhavanto matiśreṣṭhā balavanto manasvinaḥ |
sahitāḥ kapirājena devairapi durāsadāḥ || 26 ||
[Analyze grammar]

rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapatriṇaḥ |
trayāṇāmapi lokānāṃ paryāptāstrāṇanigrahe || 27 ||
[Analyze grammar]

kāmaṃ khalu daśagrīvastejobalasamanvitaḥ |
bhavatāṃ tu samarthānāṃ na kiṃ cidapi duṣkaram || 28 ||
[Analyze grammar]

tadalaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ |
na hi karmasu sajjante buddhimanto bhavadvidhāḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: