Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śokādbhraṣṭasvaramapi śrutvā te hariyūthapāḥ |
śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ || 1 ||
[Analyze grammar]

te prāyamupaviṣṭāstu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ |
cakrurbuddhiṃ tadā raudrāṃ sarvānno bhakṣayiṣyati || 2 ||
[Analyze grammar]

sarvathā prāyamāsīnānyadi no bhakṣayiṣyati |
kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhimito gatāḥ || 3 ||
[Analyze grammar]

etāṃ buddhiṃ tataścakruḥ sarve te vānararṣabhāḥ |
avatārya gireḥ śṛṅgādgṛdhramāhāṅgadastadā || 4 ||
[Analyze grammar]

babhūvur kṣarajo nāma vānarendraḥ pratāpavān |
mamāryaḥ pārthivaḥ pakṣindhārmikau tasya cātmajau || 5 ||
[Analyze grammar]

sugrīvaścaiva valī ca putrāvoghabalāv ubhau |
loke viśrutakarmābhūd rājā vālī pitā mama || 6 ||
[Analyze grammar]

rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ |
rāmo dāśarathiḥ śrīmānpraviṣṭo daṇḍakāvanam || 7 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā |
piturnideśanirato dharmyaṃ panthānamāśritaḥ |
tasya bhāryā janasthānād rāvaṇena hṛtā balāt || 8 ||
[Analyze grammar]

rāmasya ca piturmitraṃ jaṭāyurnāma gṛdhrarāṭ |
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā || 9 ||
[Analyze grammar]

rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm |
pariśrāntaśca vṛddhaśca rāvaṇena hato raṇe || 10 ||
[Analyze grammar]

evaṃ gṛdhro hatastena rāvaṇena bahīyasā |
saṃskṛtaścāpi rāmeṇa gataśca gatimuttamām || 11 ||
[Analyze grammar]

tato mama pitṛvyeṇa sugrīveṇa mahātmanā |
cakāra rāghavaḥ sakhyaṃ so'vadhīt pitaraṃ mama || 12 ||
[Analyze grammar]

māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha |
nihatya vālinaṃ rāmastatastamabhiṣecayat || 13 ||
[Analyze grammar]

sa rājye sthāpitastena sugrīvo vānareśvaraḥ |
rājā vānaramukhyānāṃ yena prasthāpitā vayam || 14 ||
[Analyze grammar]

evaṃ rāmaprayuktāstu mārgamāṇāstatastataḥ |
vaidehīṃ nādhigacchāmo rātrau sūryaprabhāmiva || 15 ||
[Analyze grammar]

te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ |
ajñānāttu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam || 16 ||
[Analyze grammar]

mayasya māyā vihitaṃ tadbilaṃ ca vicinvatām |
vyatītastatra no māso yo rājñā sāmayaḥ kṛtaḥ || 17 ||
[Analyze grammar]

te vayaṃ kapirājasya sarve vacanakāriṇaḥ |
kṛtāṃ saṃsthāmatikrāntā bhayāt prāyamupāsmahe || 18 ||
[Analyze grammar]

kruddhe tasmiṃstu kākutsthe sugrīve ca salakṣmaṇe |
gatānāmapi sarveṣāṃ tatra no nāsti jīvitam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 56

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: