Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

upaviṣṭāstu te sarve yasminprāyaṃ giristhale |
harayo gṛdhrarājaśca taṃ deśamupacakrame || 1 ||
[Analyze grammar]

sāmpātirnāma nāmnā tu cirajīvī vihaṃgamaḥ |
bhrātā jaṭāyuṣaḥ śrīmānprakhyātabalapauruṣaḥ || 2 ||
[Analyze grammar]

kandarādabhiniṣkramya sa vindhyasya mahāgireḥ |
upaviṣṭān harīndṛṣṭvā hṛṣṭātmā giramabravīt || 3 ||
[Analyze grammar]

vidhiḥ kila naraṃ loke vidhānenānuvartate |
yathāyaṃ vihito bhakṣyaścirānmahyamupāgataḥ || 4 ||
[Analyze grammar]

paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam |
uvācaivaṃ vacaḥ pakṣī tānnirīkṣya plavaṃgamān || 5 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ |
aṅgadaḥ paramāyasto hanūmantamathābravīt || 6 ||
[Analyze grammar]

paśya sītāpadeśena sākṣādvaivasvato yamaḥ |
imaṃ deśamanuprāpto vānarāṇāṃ vipattaye || 7 ||
[Analyze grammar]

rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam |
harīṇāmiyamajñātā vipattiḥ sahasāgatā || 8 ||
[Analyze grammar]

vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā |
gṛdhrarājena yattatra śrutaṃ vastadaśeṣataḥ || 9 ||
[Analyze grammar]

tathā sarvāṇi bhūtāni tiryagyonigatānyapi |
priyaṃ kurvanti rāmasya tyaktvā prāṇānyathā vayam || 10 ||
[Analyze grammar]

rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ |
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm || 11 ||
[Analyze grammar]

sa sukhī gṛdhrarājastu rāvaṇena hato raṇe |
muktaśca sugrīvabhayādgataśca paramāṃ gatim || 12 ||
[Analyze grammar]

jaṭāyuṣo vināśena rājño daśarathasya ca |
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ || 13 ||
[Analyze grammar]

rāmalakṣmaṇayorvāsāmaraṇye saha sītayā |
rāghavasya ca bāṇena vālinaśca tathā vadhaḥ || 14 ||
[Analyze grammar]

rāmakopādaśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ |
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam || 15 ||
[Analyze grammar]

tattu śrutvā tadā vākyamaṅgadasya mukhodgatam |
abravīdvacanaṃ gṛdhrastīkṣṇatuṇḍo mahāsvanaḥ || 16 ||
[Analyze grammar]

ko'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me |
jaṭāyuṣo vadhaṃ bhrātuḥ kampayanniva me manaḥ || 17 ||
[Analyze grammar]

kathamāsījjanasthāne yuddhaṃ rākṣasagṛdhrayoḥ |
nāmadheyamidaṃ bhrātuścirasyādya mayā śrutam || 18 ||
[Analyze grammar]

yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ |
tadiccheyamahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ || 19 ||
[Analyze grammar]

bhrāturjaṭāyuṣastasya janasthānanivāsinaḥ |
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham |
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ || 20 ||
[Analyze grammar]

sūryāṃśudagdhapakṣatvānna śaknomi visarpitum |
iccheyaṃ parvatādasmādavatartumariṃdamāḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: