Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam |
svāmisatkārasaṃyuktamaṅgado vākyamabravīt || 1 ||
[Analyze grammar]

sthairyaṃ sarvātmanā śaucamānṛśaṃsyamathārjavam |
vikramaiścaiva dhairyaṃ ca sugrīve nopapadyate || 2 ||
[Analyze grammar]

bhrāturjyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām |
dharmeṇa mātaraṃ yastu svīkaroti jugupsitaḥ || 3 ||
[Analyze grammar]

kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā |
yuddhāyābhiniyuktena bilasya pihitaṃ mukham || 4 ||
[Analyze grammar]

satyāt pāṇigṛhītaśca kṛtakarmā mahāyaśāḥ |
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret || 5 ||
[Analyze grammar]

lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā |
ādiṣṭā mārgituṃ sītāṃ dharmamasmin kathaṃ bhavet || 6 ||
[Analyze grammar]

tasminpāpe kṛtaghne tu smṛtihīne calātmani |
āryaḥ ko viśvasejjātu tat kulīno jijīviṣuḥ || 7 ||
[Analyze grammar]

rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo'pi vā |
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati || 8 ||
[Analyze grammar]

bhinnamantro'parāddhaśca hīnaśaktiḥ kathaṃ hyaham |
kiṣkindhāṃ prāpya jīveyamanātha iva durbalaḥ || 9 ||
[Analyze grammar]

upāṃśudaṇḍena hi māṃ bandhanenopapādayet |
śaṭhaḥ krūro nṛśaṃsaśca sugrīvo rājyakāraṇāt || 10 ||
[Analyze grammar]

bandhanāccāvasādānme śreyaḥ prāyopaveśanam |
anujānīta māṃ sarve gṛhān gacchantu vānarāḥ || 11 ||
[Analyze grammar]

ahaṃ vaḥ pratijānāmi na gamiṣyāmyahaṃ purīm |
ihaiva prāyamāsiṣye śreyo maraṇameva me || 12 ||
[Analyze grammar]

abhivādanapūrvaṃ tu rājā kuśalameva ca |
vācyastato yavīyānme sugrīvo vānareśvaraḥ || 13 ||
[Analyze grammar]

ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me |
mātaraṃ caiva me tārāmāśvāsayitumarhatha || 14 ||
[Analyze grammar]

prakṛtyā priyaputrā sā sānukrośā tapasvinī |
vinaṣṭaṃ māmiha śrutvā vyaktaṃ hāsyati jīvitam || 15 ||
[Analyze grammar]

etāvaduktvā vacanaṃ vṛddhānapyabhivādya ca |
saṃviveśāṅgado bhūmau rudandarbheṣu durmanāḥ || 16 ||
[Analyze grammar]

tasya saṃviśatastatra rudanto vānararṣabhāḥ |
nayanebhyaḥ pramumucuruṣṇaṃ vai vāriduḥkhitāḥ || 17 ||
[Analyze grammar]

sugrīvaṃ caiva nindantaḥ praśaṃsantaśca vālinam |
parivāryāṅgado sarve vyavasyanprāyamāsitum || 18 ||
[Analyze grammar]

mataṃ tadvāliputrasya vijñāya plavagarṣabhāḥ |
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan |
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ || 19 ||
[Analyze grammar]

sa saṃviśadbhirbahubhirmahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ || 20 ||
[Analyze grammar]

babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhirjaladairivolbaṇaiḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 54

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: