Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tānabravīt sarvān viśrāntān hariyūthapān |
idaṃ vacanamekāgrā tāpasī dharmacāriṇī || 1 ||
[Analyze grammar]

vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt |
yadi caitanmayā śrāvyaṃ śrotumicchāmi kathyatām || 2 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā hanumānmārutātmajaḥ |
ārjavena yathātattvamākhyātumupacakrame || 3 ||
[Analyze grammar]

rājā sarvasya lokasya mahendravaruṇopamaḥ |
rāmo dāśarathiḥ śrīmānpraviṣṭo daṇḍakāvanam || 4 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā |
tasya bhāryā janasthānād rāvaṇena hṛtā balāt || 5 ||
[Analyze grammar]

vīrastasya sakhā rājñaḥ sugrīvo nāma vānaraḥ |
rājā vānaramukhyānāṃ yena prasthāpitā vayam || 6 ||
[Analyze grammar]

agastyacaritāmāśāṃ dakṣiṇāṃ yamarakṣitām |
sahaibhirvānarairmukhyairaṅgadapramukhairvayam || 7 ||
[Analyze grammar]

rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam |
sītayā saha vaidehyā mārgadhvamiti coditāḥ || 8 ||
[Analyze grammar]

vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam |
bubhukṣitāḥ pariśrāntā vṛkṣamūlamupāśritāḥ || 9 ||
[Analyze grammar]

vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ |
nādhigacchāmahe pāraṃ magnāścintāmahārṇave || 10 ||
[Analyze grammar]

cārayantastataścakṣurdṛṣṭavanto mahadbilam |
latāpādapasaṃchannaṃ timireṇa samāvṛtam || 11 ||
[Analyze grammar]

asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ |
kurarāḥ sārasāścaiva niṣpatanti patatriṇaḥ |
sādhvatra praviśāmeti mayā tūktāḥ plavaṃgamāḥ || 12 ||
[Analyze grammar]

teṣāmapi hi sarveṣāmanumānamupāgatam |
gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ || 13 ||
[Analyze grammar]

tato gāḍhaṃ nipatitā gṛhya hastau parasparam |
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam || 14 ||
[Analyze grammar]

etannaḥ kāyametena kṛtyena vayamāgatāḥ |
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ || 15 ||
[Analyze grammar]

ātithyadharmadattāni mūlāni ca phalāni ca |
asmābhirupabhuktāni bubhukṣāparipīḍitaiḥ || 16 ||
[Analyze grammar]

yattvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā |
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ || 17 ||
[Analyze grammar]

evamuktā tu sarvajñā vānaraistaiḥ svayaṃprabhā |
pratyuvāca tataḥ sarvānidaṃ vānarayūthapam || 18 ||
[Analyze grammar]

sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām |
carantyā mama dharmeṇa na kāryamiha kena cit || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: