Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ |
vicinoti sma vindhyasya guhāśca gahanāni ca || 1 ||
[Analyze grammar]

siṃhaśārdūlajuṣṭāśca guhāśca paritastathā |
viṣameṣu nagendrasya mahāprasravaṇeṣu ca || 2 ||
[Analyze grammar]

teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata || 3 ||
[Analyze grammar]

sa hi deśo duranveṣo guhā gahanavānmahān |
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam || 4 ||
[Analyze grammar]

paraspareṇa rahitā anyonyasyāvidūrataḥ |
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ || 5 ||
[Analyze grammar]

maindaśca dvividaścaiva hanumāñjāmbavānapi |
aṅgado yuvarājaśca tāraśca vanagocaraḥ || 6 ||
[Analyze grammar]

girijālāvṛtāndeśānmārgitvā dakṣiṇāṃ diśam |
kṣutpipāsā parītāśca śrāntāśca salilārthinaḥ |
avakīrṇaṃ latāvṛkṣairdadṛśuste mahābilam || 7 ||
[Analyze grammar]

tataḥ krauñcāśca haṃsāśca sārasāścāpi niṣkraman |
jalārdrāścakravākāśca raktāṅgāḥ padmareṇubhiḥ || 8 ||
[Analyze grammar]

tatastadbilamāsādya sugandhi duratikramam |
vismayavyagramanaso babhūvurvānararṣabhāḥ || 9 ||
[Analyze grammar]

saṃjātapariśaṅkāste tadbilaṃ plavagottamāḥ |
abhyapadyanta saṃhṛṣṭāstejovanto mahābalāḥ || 10 ||
[Analyze grammar]

tataḥ parvatakūṭābho hanumānmārutātmajaḥ |
abravīdvānarān sarvān kāntāra vanakovidaḥ || 11 ||
[Analyze grammar]

girijālāvṛtāndeśānmārgitvā dakṣiṇāṃ diśam |
vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm || 12 ||
[Analyze grammar]

asmāccāpi bilāddhaṃsāḥ krauñcāśca saha sārasaiḥ |
jalārdrāścakravākāśca niṣpatanti sma sarvaśaḥ || 13 ||
[Analyze grammar]

nūnaṃ salilavānatra kūpo vā yadi vā hradaḥ |
tathā ceme biladvāre snigdhāstiṣṭhanti pādapāḥ || 14 ||
[Analyze grammar]

ityuktāstadbilaṃ sarve viviśustimirāvṛtam |
acandrasūryaṃ harayo dadṛśū romaharṣaṇam || 15 ||
[Analyze grammar]

tatastasminbile durge nānāpādapasaṃkule |
anyonyaṃ saṃpariṣvajya jagmuryojanamantaram || 16 ||
[Analyze grammar]

te naṣṭasaṃjñāstṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ |
paripeturbile tasmin kaṃ cit kālamatandritāḥ || 17 ||
[Analyze grammar]

te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ |
ālokaṃ dadṛśurvīrā nirāśā jīvite tadā || 18 ||
[Analyze grammar]

tatastaṃ deśamāgamya saumyaṃ vitimiraṃ vanam |
dadṛśuḥ kāñcanān vṛkṣāndīptavaiśvānaraprabhān || 19 ||
[Analyze grammar]

sālāṃstālāṃśca puṃnāgān kakubhān vañjulāndhavān |
campakānnāgavṛkṣāṃśca karṇikārāṃśca puṣpitān || 20 ||
[Analyze grammar]

taruṇādityasaṃkāśān vaidūryamayavedikān |
nīlavaidūryavarṇāśca padminīḥ patagāvṛtāḥ || 21 ||
[Analyze grammar]

mahadbhiḥ kāñcanairvṛkṣairvṛtaṃ bālārka saṃnibhaiḥ |
jātarūpamayairmatsyairmahadbhiśca sakacchapaiḥ || 22 ||
[Analyze grammar]

nalinīstatra dadṛśuḥ prasannasalilāyutāḥ |
kāñcanāni vimānāni rājatāni tathaiva ca || 23 ||
[Analyze grammar]

tapanīyagavākṣāṇi muktājālāvṛtāni ca |
haimarājatabhaumāni vaidūryamaṇimanti ca || 24 ||
[Analyze grammar]

dadṛśustatra harayo gṛhamukhyāni sarvaśaḥ |
puṣpitānphalino vṛkṣānpravālamaṇisaṃnibhān || 25 ||
[Analyze grammar]

kāñcanabhramarāṃścaiva madhūni ca samantataḥ |
maṇikāñcanacitrāṇi śayanānyāsanāni ca || 26 ||
[Analyze grammar]

mahārhāṇi ca yānāni dadṛśuste samantataḥ |
haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān || 27 ||
[Analyze grammar]

agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān |
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca || 28 ||
[Analyze grammar]

mahārhāṇi ca pānāni madhūni rasavanti ca |
divyānāmambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān |
kambalānāṃ ca citrāṇāmajinānāṃ ca saṃcayān || 29 ||
[Analyze grammar]

tatra tatra vicinvanto bile tatra mahāprabhāḥ |
dadṛśurvānarāḥ śūrāḥ striyaṃ kāṃ cidadūrataḥ || 30 ||
[Analyze grammar]

tāṃ dṛṣṭvā bhṛśasaṃtrastāścīrakṛṣṇājināmbarām |
tāpasīṃ niyatāhārāṃ jvalantīmiva tejasā || 31 ||
[Analyze grammar]

tato hanūmān girisaṃnikāśaḥ kṛtāñjalistāmabhivādya vṛddhām |
papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 49

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: