Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

athāṅgadastadā sarvān vānarānidamabravīt |
pariśrānto mahāprājñaḥ samāśvāsya śanairvacaḥ || 1 ||
[Analyze grammar]

vanāni girayo nadyo durgāṇi gahanāni ca |
daryo giriguhāścaiva vicitā naḥ samantataḥ || 2 ||
[Analyze grammar]

tatra tatra sahāsmābhirjānakī na ca dṛśyate |
tadvā rakṣo hṛtā yena sītā surasutopamā || 3 ||
[Analyze grammar]

kālaśca no mahānyātaḥ sugrīvaścograśāsanaḥ |
tasmādbhavantaḥ sahitā vicinvantu samantataḥ || 4 ||
[Analyze grammar]

vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām |
vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām || 5 ||
[Analyze grammar]

anirvedaṃ ca dākṣyaṃ ca manasaścāparājayam |
kāryasiddhikarāṇyāhustasmādetadbravīmyaham || 6 ||
[Analyze grammar]

adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ |
khedaṃ tyaktvā punaḥ sarvaṃ vanametadvicīyatām || 7 ||
[Analyze grammar]

avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam |
alaṃ nirvedamāgamya na hi no malinaṃ kṣamam || 8 ||
[Analyze grammar]

sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaśca vānarāḥ |
bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ || 9 ||
[Analyze grammar]

hitārthametaduktaṃ vaḥ kriyatāṃ yadi rocate |
ucyatāṃ vā kṣamaṃ yannaḥ sarveṣāmeva vānarāḥ || 10 ||
[Analyze grammar]

aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ |
uvācāvyaktayā vācā pipāsā śramakhinnayā || 11 ||
[Analyze grammar]

sadṛśaṃ khalu vo vākyamaṅgado yaduvāca ha |
hitaṃ caivānukūlaṃ ca kriyatāmasya bhāṣitam || 12 ||
[Analyze grammar]

punarmārgāmahe śailān kandarāṃśca darīstathā |
kānanāni ca śūnyāni giriprasravaṇāni ca || 13 ||
[Analyze grammar]

yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā |
vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ || 14 ||
[Analyze grammar]

tataḥ samutthāya punarvānarāste mahābalāḥ |
vindhyakānanasaṃkīrṇāṃ vicerurdakṣiṇāṃ diśam || 15 ||
[Analyze grammar]

te śāradābhrapratimaṃ śrīmadrajataparvatam |
śṛṅgavantaṃ darīvantamadhiruhya ca vānarāḥ || 16 ||
[Analyze grammar]

tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca |
vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ || 17 ||
[Analyze grammar]

tasyāgramadhirūḍhāste śrāntā vipulavikramāḥ |
na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām || 18 ||
[Analyze grammar]

te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram |
avārohanta harayo vīkṣamāṇāḥ samantataḥ || 19 ||
[Analyze grammar]

avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ |
sthitvā muhūrtaṃ tatrātha vṛkṣamūlamupāśritāḥ || 20 ||
[Analyze grammar]

te muhūrtaṃ samāśvastāḥ kiṃ cidbhagnapariśramāḥ |
punarevodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam || 21 ||
[Analyze grammar]

hanumatpramukhāste tu prasthitāḥ plavagarṣabhāḥ |
vindhyamevāditastāvadviceruste samantataḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 48

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: